| Ã…K, 1, 25, 71.1 |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Kontext |
| RAdhy, 1, 433.1 |
| dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / | Kontext |
| RArṇ, 14, 88.0 |
| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext |
| RArṇ, 14, 154.2 |
| susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te // | Kontext |
| RCint, 6, 64.2 |
| mitrapañcakametattu gaṇitaṃ dhātumelane // | Kontext |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Kontext |
| RCūM, 16, 8.2 |
| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Kontext |
| RCūM, 4, 73.1 |
| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Kontext |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
| RHT, 5, 2.2 |
| ekībhāvena vinā na jīryate tena sā kāryā // | Kontext |
| RPSudh, 1, 9.1 |
| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Kontext |
| RPSudh, 1, 98.2 |
| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext |
| RPSudh, 2, 56.1 |
| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext |
| RPSudh, 2, 57.1 |
| śivayormelanaṃ samyak tasya haste bhaviṣyati / | Kontext |
| RPSudh, 2, 64.1 |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Kontext |
| RPSudh, 5, 91.2 |
| melanaṃ kurute lohe paramaṃ ca rasāyanam // | Kontext |
| RPSudh, 7, 63.2 |
| lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext |