| ÅK, 1, 26, 14.2 |
| tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam // | Kontext |
| ÅK, 1, 26, 60.2 |
| mūṣā mūṣodarāviṣṭā ādyantasamavartulā // | Kontext |
| BhPr, 1, 8, 193.0 |
| yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ // | Kontext |
| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Kontext |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Kontext |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Kontext |
| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext |
| BhPr, 2, 3, 65.1 |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Kontext |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Kontext |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Kontext |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext |
| RAdhy, 1, 196.2 |
| ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // | Kontext |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext |
| RAdhy, 1, 245.2 |
| ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // | Kontext |
| RAdhy, 1, 249.2 |
| mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam // | Kontext |
| RAdhy, 1, 253.1 |
| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / | Kontext |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Kontext |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Kontext |
| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Kontext |
| RAdhy, 1, 417.2 |
| tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu // | Kontext |
| RAdhy, 1, 420.2 |
| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext |
| RAdhy, 1, 434.1 |
| śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim / | Kontext |
| RArṇ, 11, 96.1 |
| sāraṇāyantramadhyasthaṃ tenaiva saha sārayet / | Kontext |
| RArṇ, 11, 122.2 |
| kandodare sūraṇasya taṃ vinikṣipya sūtakam / | Kontext |
| RArṇ, 11, 140.1 |
| mūṣāmadhyasthite tasmin punastenaiva jārayet / | Kontext |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Kontext |
| RArṇ, 12, 107.2 |
| krauñcapādodare dattvā tato dadyāt puṭatrayam // | Kontext |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Kontext |
| RArṇ, 15, 201.3 |
| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RArṇ, 4, 12.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Kontext |
| RArṇ, 9, 14.2 |
| eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / | Kontext |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCint, 3, 107.1 |
| nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ / | Kontext |
| RCint, 4, 36.1 |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / | Kontext |
| RCint, 4, 41.2 |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Kontext |
| RCint, 7, 57.1 |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / | Kontext |
| RCint, 8, 49.2 |
| mardayedātape paścādvālukāyantramadhyagam // | Kontext |
| RCūM, 10, 89.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Kontext |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Kontext |
| RCūM, 12, 12.1 |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Kontext |
| RCūM, 12, 61.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Kontext |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Kontext |
| RCūM, 14, 68.1 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Kontext |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext |
| RCūM, 5, 14.2 |
| tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam // | Kontext |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext |
| RCūM, 5, 62.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām / | Kontext |
| RCūM, 5, 67.2 |
| sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām // | Kontext |
| RHT, 14, 14.1 |
| bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / | Kontext |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Kontext |
| RHT, 16, 17.2 |
| aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Kontext |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Kontext |
| RHT, 18, 34.2 |
| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Kontext |
| RHT, 2, 10.2 |
| upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // | Kontext |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Kontext |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Kontext |
| RKDh, 1, 1, 151.1 |
| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / | Kontext |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Kontext |
| RMañj, 2, 3.2 |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext |
| RMañj, 5, 47.1 |
| nūtanena śarāveṇa rodhayedantare bhiṣak / | Kontext |
| RMañj, 6, 48.1 |
| mardayettena kalkena tāmrapātrodaraṃ lipet / | Kontext |
| RMañj, 6, 49.2 |
| tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Kontext |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RPSudh, 1, 57.1 |
| kanīyānudare chidraṃ chidre cāyasanālikām / | Kontext |
| RPSudh, 1, 81.2 |
| lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // | Kontext |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Kontext |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Kontext |
| RPSudh, 2, 104.1 |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Kontext |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Kontext |
| RRÅ, R.kh., 4, 22.2 |
| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Kontext |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Kontext |
| RRÅ, R.kh., 9, 40.2 |
| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Kontext |
| RRÅ, V.kh., 16, 92.1 |
| vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / | Kontext |
| RRÅ, V.kh., 17, 14.2 |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 19, 40.2 |
| pravālā nalikāgarbhe jāyante padmarāgavat // | Kontext |
| RRÅ, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext |
| RRÅ, V.kh., 19, 61.2 |
| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Kontext |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Kontext |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Kontext |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Kontext |
| RRÅ, V.kh., 20, 28.2 |
| vajramūṣodare cātha tena kalkena lepya vai // | Kontext |
| RRÅ, V.kh., 20, 53.2 |
| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Kontext |
| RRÅ, V.kh., 20, 55.1 |
| kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 118.1 |
| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 20, 122.2 |
| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 20, 128.2 |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 4, 24.2 |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 4, 25.1 |
| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 6, 32.2 |
| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 112.1 |
| śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat / | Kontext |
| RRÅ, V.kh., 7, 28.1 |
| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Kontext |
| RRÅ, V.kh., 7, 30.2 |
| vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // | Kontext |
| RRÅ, V.kh., 8, 76.2 |
| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 11, 119.1 |
| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Kontext |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Kontext |
| RRS, 2, 94.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Kontext |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Kontext |
| RRS, 4, 67.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Kontext |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Kontext |
| RRS, 5, 64.2 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare // | Kontext |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Kontext |
| RRS, 5, 111.2 |
| tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare // | Kontext |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext |
| RRS, 9, 21.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RRS, 9, 44.2 |
| tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam // | Kontext |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |
| RRS, 9, 65.1 |
| mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām / | Kontext |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Kontext |
| ŚdhSaṃh, 2, 12, 46.1 |
| mardayellepayettena tāmrapātrodaraṃ bhiṣak / | Kontext |
| ŚdhSaṃh, 2, 12, 48.2 |
| tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak // | Kontext |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Kontext |