| BhPr, 1, 8, 70.2 |
| saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Kontext |
| BhPr, 1, 8, 172.1 |
| puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Kontext |
| RājNigh, 13, 17.2 |
| sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // | Kontext |
| RājNigh, 13, 40.2 |
| sūtakāntasamāyogād rasāyanam udīritam // | Kontext |
| RCint, 7, 50.2 |
| strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // | Kontext |
| RCint, 8, 149.2 |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Kontext |
| RCūM, 10, 85.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RMañj, 3, 16.2 |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Kontext |
| RMañj, 6, 242.2 |
| hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // | Kontext |
| RPSudh, 1, 44.2 |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Kontext |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Kontext |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 42.2 |
| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Kontext |
| RPSudh, 7, 46.2 |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Kontext |
| RRÅ, R.kh., 5, 18.2 |
| puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // | Kontext |
| RRÅ, V.kh., 3, 2.2 |
| puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // | Kontext |
| RRS, 10, 93.0 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // | Kontext |
| RRS, 2, 89.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RRS, 5, 21.1 |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam / | Kontext |
| RRS, 8, 37.2 |
| ākaṇṭhamanuprāptair ekakolīsako mataḥ // | Kontext |