| ÅK, 1, 25, 20.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext |
| ÅK, 1, 25, 94.1 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate / | Kontext |
| ÅK, 1, 26, 60.1 |
| anena jīryate sūte nirdhūmaḥ śuddhagandhakaḥ / | Kontext |
| BhPr, 1, 8, 97.3 |
| vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // | Kontext |
| BhPr, 1, 8, 106.2 |
| hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet // | Kontext |
| BhPr, 1, 8, 177.2 |
| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| BhPr, 1, 8, 204.2 |
| tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Kontext |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Kontext |
| BhPr, 2, 3, 141.2 |
| uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat // | Kontext |
| BhPr, 2, 3, 164.1 |
| svedanādikriyābhistu śodhito'sau yadā bhavet / | Kontext |
| BhPr, 2, 3, 183.2 |
| sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // | Kontext |
| BhPr, 2, 3, 219.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| BhPr, 2, 3, 222.2 |
| khalve vimardayedekaṃ dinaṃ paścādviśodhayet // | Kontext |
| BhPr, 2, 3, 228.2 |
| śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam // | Kontext |
| BhPr, 2, 3, 240.2 |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| BhPr, 2, 3, 248.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| BhPr, 2, 3, 252.2 |
| tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RArṇ, 10, 58.2 |
| evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // | Kontext |
| RArṇ, 11, 164.1 |
| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext |
| RArṇ, 12, 121.1 |
| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Kontext |
| RArṇ, 12, 186.3 |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Kontext |
| RArṇ, 12, 187.1 |
| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Kontext |
| RArṇ, 12, 339.1 |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Kontext |
| RArṇ, 14, 3.1 |
| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Kontext |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Kontext |
| RArṇ, 14, 38.1 |
| samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet / | Kontext |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 14, 77.1 |
| rañjayet śuddhakanakaṃ tīkṣṇaśulvakapālinā / | Kontext |
| RArṇ, 14, 106.2 |
| bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet // | Kontext |
| RArṇ, 14, 142.2 |
| catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Kontext |
| RArṇ, 15, 3.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 4.2 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 13.1 |
| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Kontext |
| RArṇ, 15, 18.1 |
| palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca / | Kontext |
| RArṇ, 15, 18.2 |
| śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet / | Kontext |
| RArṇ, 15, 18.3 |
| tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham // | Kontext |
| RArṇ, 15, 22.1 |
| kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam / | Kontext |
| RArṇ, 15, 25.1 |
| samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet / | Kontext |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Kontext |
| RArṇ, 15, 63.4 |
| śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 65.1 |
| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext |
| RArṇ, 15, 68.2 |
| śodhayet tat prayatnena yāvannirmalatāṃ vrajet // | Kontext |
| RArṇ, 15, 73.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Kontext |
| RArṇ, 15, 74.2 |
| samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet // | Kontext |
| RArṇ, 15, 87.1 |
| śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye / | Kontext |
| RArṇ, 15, 90.2 |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Kontext |
| RArṇ, 15, 107.1 |
| śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca / | Kontext |
| RArṇ, 15, 109.1 |
| śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext |
| RArṇ, 15, 112.1 |
| śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca / | Kontext |
| RArṇ, 15, 114.2 |
| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / | Kontext |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Kontext |
| RArṇ, 15, 125.1 |
| pūrvaśuddhena sūtena saha hemnā ca pārvati / | Kontext |
| RArṇ, 15, 132.1 |
| viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet / | Kontext |
| RArṇ, 15, 172.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Kontext |
| RArṇ, 15, 173.1 |
| samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet / | Kontext |
| RArṇ, 16, 25.1 |
| itthaṃ śuddho bhavet sūtaḥ cintāmaṇiriva svayam / | Kontext |
| RArṇ, 16, 33.1 |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 46.1 |
| vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 47.2 |
| ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet // | Kontext |
| RArṇ, 16, 51.1 |
| ravināgakapālī tu śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 60.1 |
| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 35.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 17, 56.2 |
| ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ // | Kontext |
| RArṇ, 17, 71.1 |
| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Kontext |
| RArṇ, 17, 145.2 |
| karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RArṇ, 4, 62.2 |
| dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Kontext |
| RArṇ, 6, 136.3 |
| śodhayitvā dhamet sattvam indragopasamaṃ patet // | Kontext |
| RArṇ, 7, 7.2 |
| puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet // | Kontext |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Kontext |
| RArṇ, 7, 72.2 |
| gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā // | Kontext |
| RArṇ, 7, 73.2 |
| śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ // | Kontext |
| RArṇ, 7, 102.2 |
| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Kontext |
| RArṇ, 7, 114.2 |
| saptadhā parivāpena śodhayanti bhujaṃgamam // | Kontext |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext |
| RCint, 3, 12.2 |
| āranālena coṣṇena pratidoṣaṃ viśodhayet / | Kontext |
| RCint, 3, 12.3 |
| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext |
| RCint, 6, 12.1 |
| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Kontext |
| RCint, 6, 18.1 |
| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext |
| RCint, 7, 62.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Kontext |
| RCint, 7, 74.0 |
| vajravat sarvaratnāni śodhayenmārayet tathā // | Kontext |
| RCint, 7, 119.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext |
| RCint, 8, 58.2 |
| śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Kontext |
| RCint, 8, 65.1 |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / | Kontext |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Kontext |
| RCūM, 10, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RCūM, 11, 9.2 |
| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext |
| RCūM, 14, 12.3 |
| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext |
| RCūM, 14, 12.3 |
| śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RCūM, 14, 49.1 |
| niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca / | Kontext |
| RCūM, 14, 54.2 |
| utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // | Kontext |
| RCūM, 14, 57.1 |
| itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam / | Kontext |
| RCūM, 15, 20.1 |
| pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate / | Kontext |
| RCūM, 15, 30.1 |
| sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet / | Kontext |
| RCūM, 15, 69.2 |
| pātanā śodhayedyasmānmahāśuddharaso mataḥ // | Kontext |
| RCūM, 5, 8.2 |
| tattadaucityayogena khalveṣvanyeṣu śodhayet // | Kontext |
| RCūM, 5, 140.2 |
| gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī // | Kontext |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext |
| RMañj, 1, 23.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Kontext |
| RMañj, 1, 26.2 |
| jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // | Kontext |
| RMañj, 1, 27.2 |
| uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // | Kontext |
| RMañj, 1, 31.2 |
| pātayetpātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RMañj, 1, 33.1 |
| dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Kontext |
| RMañj, 2, 20.1 |
| sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / | Kontext |
| RMañj, 2, 28.1 |
| gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / | Kontext |
| RMañj, 2, 39.1 |
| dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext |
| RMañj, 2, 41.2 |
| mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext |
| RMañj, 2, 47.2 |
| lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // | Kontext |
| RMañj, 2, 48.1 |
| mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Kontext |
| RMañj, 3, 3.1 |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Kontext |
| RMañj, 3, 7.2 |
| rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // | Kontext |
| RMañj, 3, 9.2 |
| tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // | Kontext |
| RMañj, 3, 10.1 |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext |
| RMañj, 3, 12.1 |
| tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / | Kontext |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Kontext |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 56.2 |
| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext |
| RMañj, 3, 69.2 |
| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RMañj, 3, 70.1 |
| śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / | Kontext |
| RMañj, 3, 71.2 |
| saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Kontext |
| RMañj, 3, 72.1 |
| palamekaṃ śuddhatālaṃ kaumārīrasamarditam / | Kontext |
| RMañj, 3, 76.2 |
| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // | Kontext |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Kontext |
| RMañj, 3, 97.2 |
| ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // | Kontext |
| RMañj, 5, 4.2 |
| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Kontext |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Kontext |
| RMañj, 5, 26.1 |
| tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / | Kontext |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext |
| RMañj, 5, 52.1 |
| śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / | Kontext |
| RMañj, 6, 37.1 |
| pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / | Kontext |
| RMañj, 6, 47.2 |
| sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // | Kontext |
| RMañj, 6, 67.0 |
| śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Kontext |
| RMañj, 6, 99.2 |
| cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // | Kontext |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Kontext |
| RPSudh, 1, 22.2 |
| śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 4, 7.2 |
| hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // | Kontext |
| RPSudh, 4, 24.2 |
| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Kontext |
| RPSudh, 4, 26.1 |
| anenaiva prakāreṇa śodhayedrajataṃ sadā / | Kontext |
| RPSudh, 4, 36.1 |
| sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / | Kontext |
| RPSudh, 5, 45.2 |
| śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // | Kontext |
| RPSudh, 5, 46.1 |
| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Kontext |
| RPSudh, 6, 37.2 |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext |
| RPSudh, 7, 30.2 |
| vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // | Kontext |
| RRÅ, R.kh., 2, 5.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Kontext |
| RRÅ, R.kh., 2, 9.1 |
| uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 2, 10.1 |
| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Kontext |
| RRÅ, R.kh., 2, 11.3 |
| dinaikaṃ pātanāyantre śuddhaṃ ca viniyojayet // | Kontext |
| RRÅ, R.kh., 2, 12.2 |
| pātayet pātanāyantre samyak śuddho bhavedrasaḥ // | Kontext |
| RRÅ, R.kh., 2, 15.1 |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Kontext |
| RRÅ, R.kh., 2, 21.2 |
| taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam // | Kontext |
| RRÅ, R.kh., 2, 31.2 |
| saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext |
| RRÅ, R.kh., 3, 24.1 |
| śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Kontext |
| RRÅ, R.kh., 5, 46.3 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / | Kontext |
| RRÅ, R.kh., 6, 18.1 |
| taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRÅ, R.kh., 7, 8.2 |
| śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Kontext |
| RRÅ, R.kh., 7, 35.1 |
| śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam / | Kontext |
| RRÅ, R.kh., 8, 2.2 |
| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Kontext |
| RRÅ, R.kh., 8, 93.1 |
| nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ / | Kontext |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Kontext |
| RRÅ, V.kh., 12, 28.2 |
| gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext |
| RRÅ, V.kh., 13, 19.2 |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 16, 90.2 |
| vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // | Kontext |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Kontext |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Kontext |
| RRÅ, V.kh., 20, 7.0 |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Kontext |
| RRÅ, V.kh., 4, 13.1 |
| gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ / | Kontext |
| RRÅ, V.kh., 5, 35.2 |
| tāmratulyena nāgena śodhayeddhamanena ca // | Kontext |
| RRÅ, V.kh., 6, 1.2 |
| tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam / | Kontext |
| RRÅ, V.kh., 6, 53.2 |
| marditaṃ lepayettena tāmrapātraṃ suśodhitam // | Kontext |
| RRÅ, V.kh., 6, 89.1 |
| evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam / | Kontext |
| RRÅ, V.kh., 6, 95.1 |
| taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ / | Kontext |
| RRÅ, V.kh., 6, 95.2 |
| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Kontext |
| RRÅ, V.kh., 6, 104.1 |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext |
| RRÅ, V.kh., 6, 108.2 |
| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 24.2 |
| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Kontext |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Kontext |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Kontext |
| RRS, 11, 66.1 |
| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext |
| RRS, 2, 15.1 |
| sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam / | Kontext |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext |
| RRS, 2, 111.2 |
| lohapātre vinikṣipya śodhayedatiyatnataḥ // | Kontext |
| RRS, 3, 22.1 |
| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext |
| RRS, 3, 75.2 |
| tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Kontext |
| RRS, 3, 162.1 |
| śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet // | Kontext |
| RRS, 5, 33.2 |
| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RRS, 5, 39.1 |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Kontext |
| RRS, 5, 73.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 5, 147.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 9, 64.3 |
| anena jīryate sūto nirdhūmaḥ śuddhagandhakaḥ // | Kontext |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext |
| RSK, 2, 5.1 |
| khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam / | Kontext |
| RSK, 2, 26.1 |
| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Kontext |
| RSK, 2, 38.1 |
| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Kontext |
| RSK, 2, 50.1 |
| gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā / | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| ŚdhSaṃh, 2, 11, 1.2 |
| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 44.1 |
| śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 61.1 |
| bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam / | Kontext |
| ŚdhSaṃh, 2, 11, 66.2 |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Kontext |
| ŚdhSaṃh, 2, 11, 71.1 |
| dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet / | Kontext |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Kontext |
| ŚdhSaṃh, 2, 11, 86.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / | Kontext |
| ŚdhSaṃh, 2, 11, 92.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Kontext |
| ŚdhSaṃh, 2, 11, 98.1 |
| nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet / | Kontext |
| ŚdhSaṃh, 2, 12, 17.2 |
| tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 56.2 |
| ākārakarabho gandhaḥ kaṭutailena śodhitaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 202.1 |
| kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 294.2 |
| ajādugdhābhāvatastu gavyakṣīreṇa śodhayet // | Kontext |