| ÅK, 2, 1, 191.2 | 
	| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Kontext | 
	| BhPr, 1, 8, 104.2 | 
	| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Kontext | 
	| BhPr, 1, 8, 136.2 | 
	| ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam // | Kontext | 
	| BhPr, 2, 3, 53.1 | 
	| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Kontext | 
	| KaiNigh, 2, 55.2 | 
	| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Kontext | 
	| KaiNigh, 2, 72.1 | 
	| ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam / | Kontext | 
	| RAdhy, 1, 15.2 | 
	| yādṛśā ca tarā dugdhe tadrūpe dve kapālike // | Kontext | 
	| RAdhy, 1, 153.1 | 
	| ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet / | Kontext | 
	| RAdhy, 1, 381.2 | 
	| vartanīyāni sāhāyāṃ susūkṣmāścandanākārāḥ svedayettadrasena ca // | Kontext | 
	| RArṇ, 12, 63.2 | 
	| kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate // | Kontext | 
	| RArṇ, 12, 317.1 | 
	| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Kontext | 
	| RArṇ, 14, 42.2 | 
	| yāvacchakrodayaprakhyo jāyate sa rasaḥ priye // | Kontext | 
	| RArṇ, 16, 32.0 | 
	| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 16, 87.2 | 
	| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Kontext | 
	| RArṇ, 6, 125.2 | 
	| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Kontext | 
	| RArṇ, 7, 36.2 | 
	| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Kontext | 
	| RCint, 4, 13.1 | 
	| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Kontext | 
	| RCūM, 11, 92.1 | 
	| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Kontext | 
	| RCūM, 14, 83.1 | 
	| kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram / | Kontext | 
	| RCūM, 4, 8.2 | 
	| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext | 
	| RMañj, 4, 5.2 | 
	| vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Kontext | 
	| RMañj, 4, 7.2 | 
	| kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // | Kontext | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Kontext | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Kontext | 
	| RPSudh, 4, 68.2 | 
	| agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Kontext | 
	| RPSudh, 5, 73.2 | 
	| dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // | Kontext | 
	| RRÅ, V.kh., 13, 62.2 | 
	| pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham // | Kontext | 
	| RRÅ, V.kh., 18, 177.1 | 
	| iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham / | Kontext | 
	| RRÅ, V.kh., 4, 63.1 | 
	| tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet / | Kontext | 
	| RRÅ, V.kh., 6, 9.1 | 
	| jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Kontext | 
	| RRS, 11, 69.1 | 
	| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext | 
	| RRS, 2, 97.2 | 
	| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Kontext | 
	| RRS, 3, 154.2 | 
	| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Kontext | 
	| RRS, 8, 7.2 | 
	| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |