| BhPr, 1, 8, 50.0 | 
	| plīhānam amlapittaṃ ca yakṛccāpi śirorujam // | Kontext | 
	| KaiNigh, 2, 105.1 | 
	| viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / | Kontext | 
	| RArṇ, 1, 3.2 | 
	| praṇamya śirasā devī pārvatī paripṛcchati // | Kontext | 
	| RArṇ, 12, 12.3 | 
	| arśo bhagaṃdaraṃ lūtāṃ śirorogāṃśca nāśayet // | Kontext | 
	| RājNigh, 13, 156.1 | 
	| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Kontext | 
	| RCint, 8, 212.2 | 
	| sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam // | Kontext | 
	| RCūM, 15, 23.2 | 
	| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Kontext | 
	| RMañj, 6, 129.1 | 
	| śiroroge karṇaroge netraroge vidhānataḥ / | Kontext | 
	| RPSudh, 1, 26.3 | 
	| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Kontext | 
	| RPSudh, 2, 107.2 | 
	| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Kontext | 
	| RRĂ…, V.kh., 1, 22.1 | 
	| hastamastakayogena varaṃ labdhvā susādhayet / | Kontext | 
	| RRS, 11, 97.2 | 
	| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext | 
	| RRS, 11, 133.1 | 
	| aratau śītatoyena mastakopari secanam / | Kontext | 
	| RRS, 2, 101.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RRS, 2, 122.1 | 
	| niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 125.2 | 
	| kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet // | Kontext |