| ÅK, 2, 1, 208.2 | 
	| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext | 
	| BhPr, 1, 8, 160.1 | 
	| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Kontext | 
	| BhPr, 1, 8, 198.3 | 
	| asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye / | Kontext | 
	| RCūM, 10, 81.2 | 
	| himālayottare pārśve aśvakarṇo mahādrumaḥ // | Kontext | 
	| RCūM, 10, 96.2 | 
	| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext | 
	| RCūM, 11, 69.1 | 
	| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Kontext | 
	| RCūM, 14, 28.1 | 
	| himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat / | Kontext | 
	| RCūM, 15, 6.1 | 
	| kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / | Kontext | 
	| RPSudh, 1, 13.1 | 
	| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Kontext | 
	| RPSudh, 4, 62.1 | 
	| himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / | Kontext | 
	| RPSudh, 5, 104.1 | 
	| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Kontext | 
	| RRS, 2, 103.1 | 
	| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Kontext | 
	| RRS, 2, 132.2 | 
	| himālayottare pārśve aśvakarṇo mahādrumaḥ / | Kontext | 
	| RRS, 3, 113.1 | 
	| himavatpādaśikhare kaṅkuṣṭhamupajāyate / | Kontext | 
	| RRS, 5, 23.1 | 
	| himālayādikūṭeṣu yadrūpaṃ jāyate hi tat / | Kontext |