| BhPr, 1, 8, 186.3 |
| maṅgalyāni manojñāni grahadoṣaharāṇi ca // | Kontext |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| BhPr, 2, 3, 249.3 |
| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Kontext |
| KaiNigh, 2, 66.2 |
| raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam // | Kontext |
| KaiNigh, 2, 144.2 |
| maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // | Kontext |
| MPālNigh, 4, 35.1 |
| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Kontext |
| MPālNigh, 4, 60.2 |
| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Kontext |
| RArṇ, 12, 236.1 |
| asti martye mahāpuṇyā pavitrā dakṣiṇāpathe / | Kontext |
| RArṇ, 12, 260.2 |
| tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ // | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RājNigh, 13, 214.2 |
| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Kontext |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext |
| RCint, 8, 30.2 |
| rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext |
| RCint, 8, 231.2 |
| medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet // | Kontext |
| RCūM, 11, 26.1 |
| śrīmatā somadevena samyagatra prakīrtitaḥ / | Kontext |
| RCūM, 14, 123.2 |
| balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param // | Kontext |
| RCūM, 15, 27.2 |
| sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ // | Kontext |
| RCūM, 16, 1.1 |
| athāto jāraṇā puṇyā rasasiddhividhāyinī / | Kontext |
| RMañj, 6, 112.1 |
| puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / | Kontext |
| RMañj, 6, 112.1 |
| puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / | Kontext |
| RMañj, 6, 281.1 |
| ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / | Kontext |
| RPSudh, 1, 30.1 |
| tatra svedanakaṃ kuryād yathāvacca śubhe dine / | Kontext |
| RPSudh, 2, 70.2 |
| sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // | Kontext |
| RRÅ, R.kh., 1, 23.1 |
| śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā / | Kontext |
| RRÅ, V.kh., 1, 3.2 |
| rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram // | Kontext |
| RRÅ, V.kh., 1, 35.1 |
| akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / | Kontext |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Kontext |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext |
| ŚdhSaṃh, 2, 12, 72.2 |
| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext |