| ÅK, 1, 25, 23.1 |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Kontext |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Kontext |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Kontext |
| BhPr, 2, 3, 258.1 |
| ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Kontext |
| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Kontext |
| RArṇ, 12, 89.1 |
| lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Kontext |
| RArṇ, 12, 253.2 |
| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Kontext |
| RArṇ, 12, 263.2 |
| bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Kontext |
| RArṇ, 12, 264.1 |
| varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Kontext |
| RArṇ, 12, 264.1 |
| varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Kontext |
| RArṇ, 12, 265.1 |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Kontext |
| RArṇ, 12, 270.2 |
| māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Kontext |
| RArṇ, 12, 275.2 |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Kontext |
| RArṇ, 12, 275.2 |
| snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Kontext |
| RArṇ, 12, 294.2 |
| jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Kontext |
| RArṇ, 12, 297.3 |
| dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Kontext |
| RArṇ, 12, 298.2 |
| bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // | Kontext |
| RArṇ, 12, 309.2 |
| valīpalitanirmukto jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 310.2 |
| ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 312.2 |
| kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 12, 316.2 |
| bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // | Kontext |
| RArṇ, 12, 344.2 |
| bahuvarṣasahasrāṇi nirvalīpalito bhavet // | Kontext |
| RArṇ, 12, 356.2 |
| ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 12, 360.2 |
| varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // | Kontext |
| RArṇ, 12, 361.1 |
| ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Kontext |
| RArṇ, 12, 362.2 |
| yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // | Kontext |
| RArṇ, 12, 363.1 |
| aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Kontext |
| RArṇ, 12, 363.2 |
| ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Kontext |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Kontext |
| RArṇ, 14, 55.1 |
| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Kontext |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Kontext |
| RArṇ, 14, 61.1 |
| saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Kontext |
| RArṇ, 14, 171.0 |
| na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi // | Kontext |
| RArṇ, 15, 38.5 |
| vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Kontext |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Kontext |
| RArṇ, 15, 106.3 |
| saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Kontext |
| RArṇ, 15, 130.3 |
| varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Kontext |
| RArṇ, 16, 84.2 |
| tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Kontext |
| RCint, 3, 45.1 |
| tāvad varṣasahasrāṇi śivaloke mahīyate / | Kontext |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext |
| RCint, 4, 15.2 |
| evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Kontext |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext |
| RCint, 7, 34.1 |
| aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Kontext |
| RCint, 7, 34.1 |
| aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Kontext |
| RCint, 7, 58.1 |
| trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / | Kontext |
| RCint, 8, 17.2 |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Kontext |
| RCint, 8, 26.2 |
| na vikārāya bhavati sādhakendrasya vatsarāt // | Kontext |
| RCint, 8, 30.1 |
| jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RCint, 8, 188.2 |
| tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // | Kontext |
| RCint, 8, 195.2 |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Kontext |
| RCint, 8, 258.2 |
| saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // | Kontext |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCūM, 10, 106.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Kontext |
| RCūM, 11, 83.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RCūM, 14, 25.2 |
| daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / | Kontext |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 45.2 |
| taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Kontext |
| RCūM, 16, 49.2 |
| jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / | Kontext |
| RCūM, 4, 25.1 |
| pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Kontext |
| RMañj, 2, 43.2 |
| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext |
| RMañj, 3, 25.1 |
| trivarṣārūḍhakārpāsamūlam ādāya peṣayet / | Kontext |
| RMañj, 3, 25.2 |
| trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Kontext |
| RMañj, 4, 20.1 |
| aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Kontext |
| RMañj, 4, 20.1 |
| aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Kontext |
| RMañj, 6, 286.2 |
| na vikārāya bhavati sādhakānāṃ ca vatsarāt // | Kontext |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Kontext |
| RPSudh, 2, 9.2 |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Kontext |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Kontext |
| RPSudh, 3, 18.0 |
| sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // | Kontext |
| RPSudh, 5, 68.1 |
| sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / | Kontext |
| RPSudh, 5, 68.2 |
| trivarṣasevanānnūnaṃ valīpalitanāśanam // | Kontext |
| RPSudh, 5, 113.2 |
| jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // | Kontext |
| RRÅ, R.kh., 5, 37.1 |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Kontext |
| RRÅ, R.kh., 5, 39.2 |
| trivarṣanāgavandhyāstu kārpāsasyātha mūlikā / | Kontext |
| RRÅ, V.kh., 3, 32.2 |
| trivarṣarūḍhakārpāsamūlamādāya peṣayet // | Kontext |
| RRÅ, V.kh., 3, 33.1 |
| trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Kontext |
| RRS, 2, 115.2 |
| valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Kontext |
| RRS, 3, 60.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RRS, 8, 22.1 |
| pathyāśanasya varṣeṇa palitavalibhiḥ saha / | Kontext |