| ÅK, 1, 25, 23.1 | 
	|   pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Context | 
	| BhPr, 2, 3, 256.1 | 
	|   guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context | 
	| BhPr, 2, 3, 257.1 | 
	|   hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Context | 
	| BhPr, 2, 3, 258.1 | 
	|   ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt / | Context | 
	| BhPr, 2, 3, 259.1 | 
	|   oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context | 
	| RArṇ, 12, 89.1 | 
	|   lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ / | Context | 
	| RArṇ, 12, 253.2 | 
	|   aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Context | 
	| RArṇ, 12, 263.2 | 
	|   bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam // | Context | 
	| RArṇ, 12, 264.1 | 
	|   varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Context | 
	| RArṇ, 12, 264.1 | 
	|   varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī / | Context | 
	| RArṇ, 12, 265.1 | 
	|   varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context | 
	| RArṇ, 12, 270.2 | 
	|   māsadvayaprayogeṇa jīvedvarṣaśatatrayam // | Context | 
	| RArṇ, 12, 275.2 | 
	|   snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Context | 
	| RArṇ, 12, 275.2 | 
	|   snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam // | Context | 
	| RArṇ, 12, 294.2 | 
	|   jīved varṣasahasraṃ tu valīpalitavarjitaḥ // | Context | 
	| RArṇ, 12, 297.3 | 
	|   dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Context | 
	| RArṇ, 12, 298.2 | 
	|   bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ // | Context | 
	| RArṇ, 12, 309.2 | 
	|   valīpalitanirmukto jīvedvarṣasahasrakam // | Context | 
	| RArṇ, 12, 310.2 | 
	|   ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // | Context | 
	| RArṇ, 12, 312.2 | 
	|   kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam // | Context | 
	| RArṇ, 12, 316.2 | 
	|   bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet // | Context | 
	| RArṇ, 12, 344.2 | 
	|   bahuvarṣasahasrāṇi nirvalīpalito bhavet // | Context | 
	| RArṇ, 12, 356.2 | 
	|   ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // | Context | 
	| RArṇ, 12, 357.0 | 
	|   jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Context | 
	| RArṇ, 12, 360.2 | 
	|   varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt // | Context | 
	| RArṇ, 12, 361.1 | 
	|   ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Context | 
	| RArṇ, 12, 362.2 | 
	|   yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam // | Context | 
	| RArṇ, 12, 363.1 | 
	|   aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Context | 
	| RArṇ, 12, 363.2 | 
	|   ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate // | Context | 
	| RArṇ, 14, 54.1 | 
	|   golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Context | 
	| RArṇ, 14, 55.1 | 
	|   varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Context | 
	| RArṇ, 14, 56.2 | 
	|   vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Context | 
	| RArṇ, 14, 61.1 | 
	|   saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Context | 
	| RArṇ, 14, 171.0 | 
	|   na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi // | Context | 
	| RArṇ, 15, 38.5 | 
	|   vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ / | Context | 
	| RArṇ, 15, 49.2 | 
	|   guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context | 
	| RArṇ, 15, 106.3 | 
	|   saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Context | 
	| RArṇ, 15, 130.3 | 
	|   varṣeṇaikena sa bhavet valīpalitavarjitaḥ // | Context | 
	| RArṇ, 16, 84.2 | 
	|   tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Context | 
	| RCint, 3, 45.1 | 
	|   tāvad varṣasahasrāṇi śivaloke mahīyate / | Context | 
	| RCint, 3, 183.2 | 
	|   nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Context | 
	| RCint, 4, 15.2 | 
	|   evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Context | 
	| RCint, 6, 7.2 | 
	|   viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Context | 
	| RCint, 7, 34.1 | 
	|   aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Context | 
	| RCint, 7, 34.1 | 
	|   aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Context | 
	| RCint, 7, 58.1 | 
	|   trivarṣanāgavallyāśca kārpāsyā vātha mūlikām / | Context | 
	| RCint, 8, 17.2 | 
	|   palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Context | 
	| RCint, 8, 26.2 | 
	|   na vikārāya bhavati sādhakendrasya vatsarāt // | Context | 
	| RCint, 8, 30.1 | 
	|   jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam / | Context | 
	| RCint, 8, 42.1 | 
	|   vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Context | 
	| RCint, 8, 188.2 | 
	|   tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ // | Context | 
	| RCint, 8, 195.2 | 
	|   guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context | 
	| RCint, 8, 240.1 | 
	|   abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Context | 
	| RCint, 8, 258.2 | 
	|   saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // | Context | 
	| RCint, 8, 266.3 | 
	|   varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Context | 
	| RCint, 8, 276.1 | 
	|   gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Context | 
	| RCūM, 10, 106.2 | 
	|   valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Context | 
	| RCūM, 11, 83.2 | 
	|   rasāyanavidhānena sevitaṃ vatsarāvadhi // | Context | 
	| RCūM, 14, 25.2 | 
	|   daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / | Context | 
	| RCūM, 16, 41.1 | 
	|   dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context | 
	| RCūM, 16, 41.2 | 
	|   vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Context | 
	| RCūM, 16, 45.2 | 
	|   taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam // | Context | 
	| RCūM, 16, 49.2 | 
	|   jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ / | Context | 
	| RCūM, 4, 25.1 | 
	|   pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha / | Context | 
	| RMañj, 2, 43.2 | 
	|   etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Context | 
	| RMañj, 3, 25.1 | 
	|   trivarṣārūḍhakārpāsamūlam ādāya peṣayet / | Context | 
	| RMañj, 3, 25.2 | 
	|   trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // | Context | 
	| RMañj, 4, 20.1 | 
	|   aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Context | 
	| RMañj, 4, 20.1 | 
	|   aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / | Context | 
	| RMañj, 6, 286.2 | 
	|   na vikārāya bhavati sādhakānāṃ ca vatsarāt // | Context | 
	| RMañj, 6, 314.1 | 
	|   abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Context | 
	| RPSudh, 2, 9.2 | 
	|   pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Context | 
	| RPSudh, 2, 21.2 | 
	|   varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Context | 
	| RPSudh, 3, 18.0 | 
	|   sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // | Context | 
	| RPSudh, 5, 68.1 | 
	|   sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / | Context | 
	| RPSudh, 5, 68.2 | 
	|   trivarṣasevanānnūnaṃ valīpalitanāśanam // | Context | 
	| RPSudh, 5, 113.2 | 
	|   jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // | Context | 
	| RRÅ, R.kh., 5, 37.1 | 
	|   dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Context | 
	| RRÅ, R.kh., 5, 39.2 | 
	|   trivarṣanāgavandhyāstu kārpāsasyātha mūlikā / | Context | 
	| RRÅ, V.kh., 3, 32.2 | 
	|   trivarṣarūḍhakārpāsamūlamādāya peṣayet // | Context | 
	| RRÅ, V.kh., 3, 33.1 | 
	|   trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet / | Context | 
	| RRS, 2, 115.2 | 
	|   valīpalitanirmukto jīvedvarṣaśataṃ sukhī // | Context | 
	| RRS, 3, 60.2 | 
	|   rasāyanavidhānena sevitaṃ vatsarāvadhi // | Context | 
	| RRS, 8, 22.1 | 
	|   pathyāśanasya varṣeṇa palitavalibhiḥ saha / | Context |