| ÅK, 1, 25, 27.1 |
| kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam / | Kontext |
| ÅK, 1, 25, 71.1 |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Kontext |
| ÅK, 1, 25, 74.2 |
| drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext |
| ÅK, 1, 25, 79.2 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext |
| ÅK, 1, 25, 90.2 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Kontext |
| ÅK, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext |
| ÅK, 1, 25, 108.2 |
| saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ // | Kontext |
| ÅK, 1, 25, 111.2 |
| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext |
| ÅK, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext |
| ÅK, 1, 26, 198.2 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Kontext |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Kontext |
| ÅK, 1, 26, 212.2 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| ÅK, 1, 26, 227.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Kontext |
| ÅK, 1, 26, 236.2 |
| yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane // | Kontext |
| BhPr, 1, 8, 59.1 |
| dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext |
| BhPr, 1, 8, 196.2 |
| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext |
| BhPr, 2, 3, 114.2 |
| dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext |
| BhPr, 2, 3, 154.2 |
| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // | Kontext |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Kontext |
| RAdhy, 1, 4.2 |
| dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ // | Kontext |
| RArṇ, 11, 9.2 |
| sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet // | Kontext |
| RArṇ, 11, 22.1 |
| anena sakalaṃ devi cāraṇāvastu bhāvayet / | Kontext |
| RArṇ, 12, 76.1 |
| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Kontext |
| RArṇ, 12, 76.2 |
| kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati // | Kontext |
| RArṇ, 4, 7.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RArṇ, 4, 39.2 |
| dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate // | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 4, 62.1 |
| indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ / | Kontext |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext |
| RCint, 3, 175.1 |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext |
| RCint, 7, 116.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext |
| RCint, 8, 159.2 |
| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Kontext |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Kontext |
| RCūM, 11, 101.1 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext |
| RCūM, 12, 25.2 |
| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // | Kontext |
| RCūM, 14, 72.1 |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Kontext |
| RCūM, 14, 215.1 |
| kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam / | Kontext |
| RCūM, 16, 1.2 |
| sukarā sulabhadravyā kṛtapūrvā nigadyate // | Kontext |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Kontext |
| RCūM, 16, 43.3 |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Kontext |
| RCūM, 3, 5.1 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake / | Kontext |
| RCūM, 3, 5.2 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ // | Kontext |
| RCūM, 3, 9.2 |
| sūkṣmachidrasahasrāḍhyā dravyacālanahetave // | Kontext |
| RCūM, 3, 17.1 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā / | Kontext |
| RCūM, 4, 3.1 |
| bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ / | Kontext |
| RCūM, 4, 29.1 |
| kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext |
| RCūM, 4, 54.1 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam / | Kontext |
| RCūM, 4, 73.1 |
| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Kontext |
| RCūM, 4, 76.1 |
| drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext |
| RCūM, 4, 80.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RCūM, 4, 91.1 |
| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Kontext |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RCūM, 4, 109.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext |
| RCūM, 4, 112.1 |
| viddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext |
| RCūM, 5, 28.2 |
| vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Kontext |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
| RCūM, 5, 85.2 |
| dhūpayantramiti proktaṃ jāraṇādravyavāhane // | Kontext |
| RCūM, 5, 88.2 |
| svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca // | Kontext |
| RCūM, 5, 123.1 |
| nirvaktragolakākārā puṭanadravyagarbhiṇī / | Kontext |
| RCūM, 5, 123.2 |
| golamūṣeti sā proktā satvaraṃ dravyarodhinī // | Kontext |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RCūM, 5, 138.1 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā / | Kontext |
| RCūM, 5, 143.2 |
| tiryakpradhamanākhyā ca mṛdudravyaviśodhinī // | Kontext |
| RCūM, 5, 144.1 |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Kontext |
| RCūM, 5, 151.2 |
| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Kontext |
| RCūM, 5, 161.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RCūM, 5, 162.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RCūM, 9, 27.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext |
| RHT, 16, 29.1 |
| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Kontext |
| RHT, 16, 36.1 |
| vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ / | Kontext |
| RHT, 18, 8.2 |
| vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi // | Kontext |
| RHT, 2, 11.2 |
| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // | Kontext |
| RHT, 3, 9.2 |
| sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu // | Kontext |
| RHT, 7, 7.1 |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext |
| RKDh, 1, 1, 22.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca / | Kontext |
| RKDh, 1, 1, 64.2 |
| snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Kontext |
| RKDh, 1, 1, 162.2 |
| pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam // | Kontext |
| RKDh, 1, 1, 219.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Kontext |
| RMañj, 3, 92.2 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RPSudh, 1, 134.2 |
| etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // | Kontext |
| RPSudh, 10, 26.2 |
| mahāmūṣeti sā proktā satvaradravyaśodhinī // | Kontext |
| RPSudh, 10, 34.2 |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Kontext |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Kontext |
| RPSudh, 10, 52.2 |
| yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane // | Kontext |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Kontext |
| RRÅ, V.kh., 13, 100.2 |
| yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 13, 103.2 |
| anena cāraṇāvastu śatavārāṇi bhāvayet // | Kontext |
| RRÅ, V.kh., 19, 17.1 |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext |
| RRÅ, V.kh., 19, 135.2 |
| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Kontext |
| RRÅ, V.kh., 19, 136.1 |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / | Kontext |
| RRÅ, V.kh., 19, 137.2 |
| yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam // | Kontext |
| RRS, 10, 22.1 |
| drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Kontext |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RRS, 10, 42.3 |
| dhmānasādhyapadārthānāṃ nandinā parikīrtitā // | Kontext |
| RRS, 10, 46.3 |
| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // | Kontext |
| RRS, 10, 47.1 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Kontext |
| RRS, 10, 63.2 |
| yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane // | Kontext |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Kontext |
| RRS, 10, 92.1 |
| raktavargādivargaiśca dravyaṃ yajjāraṇātmakam / | Kontext |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Kontext |
| RRS, 11, 35.1 |
| miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet / | Kontext |
| RRS, 11, 42.2 |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Kontext |
| RRS, 11, 112.1 |
| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Kontext |
| RRS, 3, 139.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext |
| RRS, 4, 32.2 |
| nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // | Kontext |
| RRS, 7, 4.3 |
| sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake // | Kontext |
| RRS, 7, 5.1 |
| padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ / | Kontext |
| RRS, 7, 7.2 |
| karaṇāni vicitrāṇi dravyāṇyapi samāharet // | Kontext |
| RRS, 7, 9.1 |
| sūkṣmacchidrasahasrāḍhyā dravyagālanahetave / | Kontext |
| RRS, 7, 10.3 |
| kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā // | Kontext |
| RRS, 8, 3.1 |
| bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ / | Kontext |
| RRS, 8, 26.1 |
| kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam / | Kontext |
| RRS, 8, 30.1 |
| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Kontext |
| RRS, 8, 43.0 |
| drutadravyasya nikṣepo drave taḍḍhālanaṃ matam // | Kontext |
| RRS, 8, 50.0 |
| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Kontext |
| RRS, 8, 54.1 |
| drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext |
| RRS, 8, 59.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RRS, 8, 71.1 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Kontext |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RRS, 8, 93.1 |
| saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca yā / | Kontext |
| RRS, 8, 96.1 |
| siddhadravyasya sūtena kāluṣyādinivāraṇam / | Kontext |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Kontext |
| RRS, 9, 76.2 |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Kontext |