| RCint, 3, 185.2 | 
	|   recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Context | 
	| RCint, 8, 100.1 | 
	|   āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Context | 
	| RCūM, 10, 74.2 | 
	|   rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Context | 
	| RCūM, 11, 75.2 | 
	|   bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā // | Context | 
	| RCūM, 14, 66.1 | 
	|   barbūratvagrasaḥ peyo vireke takrasaṃyutam / | Context | 
	| RCūM, 14, 206.1 | 
	|   takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Context | 
	| RCūM, 14, 207.2 | 
	|   pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati // | Context | 
	| RCūM, 14, 208.1 | 
	|   rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ / | Context | 
	| RCūM, 14, 208.2 | 
	|   rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ // | Context | 
	| RMañj, 6, 337.3 | 
	|   jalodaraharaṃ caiva tīvreṇa recanena tu // | Context | 
	| RMañj, 6, 339.2 | 
	|   niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // | Context | 
	| RMañj, 6, 340.1 | 
	|   recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / | Context | 
	| RMañj, 6, 342.2 | 
	|   dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Context | 
	| RPSudh, 1, 160.1 | 
	|   ādau tu vamanaṃ kṛtvā paścādrecanamācaret / | Context | 
	| RPSudh, 6, 57.2 | 
	|   yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // | Context | 
	| RPSudh, 6, 59.1 | 
	|   kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / | Context | 
	| RPSudh, 6, 60.2 | 
	|   yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Context | 
	| RPSudh, 6, 61.1 | 
	|   kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Context | 
	| RRS, 11, 36.1 | 
	|   asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param / | Context | 
	| RRS, 2, 122.2 | 
	|   rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Context | 
	| RRS, 3, 123.1 | 
	|   bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā / | Context | 
	| ŚdhSaṃh, 2, 12, 105.1 | 
	|   madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Context | 
	| ŚdhSaṃh, 2, 12, 140.1 | 
	|   dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 142.2 | 
	|   triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Context | 
	| ŚdhSaṃh, 2, 12, 211.2 | 
	|   virecanaṃ bhavettena takrabhaktaṃ sasaindhavam // | Context |