| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RArṇ, 4, 63.1 |
| rasaṃ viśodhayettena vinyaset divase śubhe / | Kontext |
| RCint, 8, 120.2 |
| yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase // | Kontext |
| RMañj, 6, 112.1 |
| puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / | Kontext |
| RPSudh, 1, 30.1 |
| tatra svedanakaṃ kuryād yathāvacca śubhe dine / | Kontext |
| RRÅ, V.kh., 1, 35.1 |
| akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham / | Kontext |
| RRÅ, V.kh., 4, 163.2 |
| deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā // | Kontext |
| RRS, 11, 28.2 |
| sudine śubhanakṣatre rasaśodhanamārabhet // | Kontext |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Kontext |
| ŚdhSaṃh, 2, 12, 72.2 |
| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext |