| RAdhy, 1, 288.2 | |
| taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // | Kontext |
| RAdhy, 1, 291.2 | |
| vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Kontext |
| RAdhy, 1, 294.2 | |
| kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // | Kontext |
| RAdhy, 1, 298.1 | |
| jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / | Kontext |
| RArṇ, 11, 99.1 | |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Kontext |
| RājNigh, 13, 173.1 | |
| vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / | Kontext |