| RAdhy, 1, 129.2 | 
	| agnau hi vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 10, 24.1 | 
	| akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / | Kontext | 
	| RArṇ, 10, 60.1 | 
	| vyomasattvādibījāni rasajāraṇaśodhane / | Kontext | 
	| RArṇ, 11, 14.1 | 
	| śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam / | Kontext | 
	| RArṇ, 11, 22.2 | 
	| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Kontext | 
	| RArṇ, 11, 37.1 | 
	| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext | 
	| RArṇ, 11, 47.1 | 
	| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Kontext | 
	| RArṇ, 11, 55.1 | 
	| kāñjikena niṣiktena raktavyoma śataplutam / | Kontext | 
	| RArṇ, 11, 57.2 | 
	| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 58.2 | 
	| nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet / | Kontext | 
	| RArṇ, 11, 58.3 | 
	| mukhena carate vyoma tārakarmaṇi śasyate // | Kontext | 
	| RArṇ, 11, 76.2 | 
	| agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Kontext | 
	| RArṇ, 11, 153.1 | 
	| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Kontext | 
	| RArṇ, 11, 210.2 | 
	| jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam // | Kontext | 
	| RArṇ, 12, 248.1 | 
	| kanakaṃ pāradaṃ vyoma samam ekatra yojayet / | Kontext | 
	| RArṇ, 12, 346.1 | 
	| vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham / | Kontext | 
	| RArṇ, 13, 19.1 | 
	| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Kontext | 
	| RArṇ, 13, 20.2 | 
	| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Kontext | 
	| RArṇ, 6, 14.2 | 
	| triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam // | Kontext | 
	| RArṇ, 6, 18.1 | 
	| piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam / | Kontext | 
	| RArṇ, 6, 31.1 | 
	| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext | 
	| RArṇ, 8, 20.1 | 
	| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext | 
	| RājNigh, 13, 112.1 | 
	| abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / | Kontext | 
	| RCint, 3, 51.1 | 
	| tasmācchataguṇo vyomasattve jīrṇe tu tatsame / | Kontext | 
	| RCint, 3, 98.1 | 
	| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Kontext | 
	| RCint, 4, 29.1 | 
	| sarvarogaharaṃ vyoma jāyate yogavāhakam / | Kontext | 
	| RCint, 4, 45.2 | 
	| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Kontext | 
	| RCūM, 10, 2.2 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RCūM, 10, 10.1 | 
	| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RCūM, 10, 12.1 | 
	| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Kontext | 
	| RCūM, 10, 13.1 | 
	| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext | 
	| RCūM, 10, 52.1 | 
	| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext | 
	| RCūM, 14, 39.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext | 
	| RCūM, 14, 139.1 | 
	| vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RCūM, 14, 170.2 | 
	| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam // | Kontext | 
	| RCūM, 15, 3.1 | 
	| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext | 
	| RCūM, 16, 83.1 | 
	| dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe / | Kontext | 
	| RMañj, 3, 53.2 | 
	| sarvarogaharaṃ vyoma jāyate yogavāhakam // | Kontext | 
	| RMañj, 3, 56.2 | 
	| niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // | Kontext | 
	| RMañj, 3, 57.1 | 
	| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext | 
	| RMañj, 3, 64.2 | 
	| anyāni yānyasādhyāni vyomasattvasya kā kathā // | Kontext | 
	| RMañj, 6, 193.1 | 
	| raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / | Kontext | 
	| RRÅ, V.kh., 10, 90.1 | 
	| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext | 
	| RRÅ, V.kh., 12, 25.2 | 
	| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Kontext | 
	| RRÅ, V.kh., 12, 46.1 | 
	| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Kontext | 
	| RRÅ, V.kh., 12, 75.1 | 
	| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext | 
	| RRÅ, V.kh., 13, 30.2 | 
	| vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 32.3 | 
	| sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet // | Kontext | 
	| RRÅ, V.kh., 13, 81.1 | 
	| vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam / | Kontext | 
	| RRÅ, V.kh., 13, 86.1 | 
	| tāraṃ ca vyomasattvaṃ ca anenaiva tu melayet / | Kontext | 
	| RRÅ, V.kh., 13, 104.1 | 
	| dvaṃdvitaṃ vyomasattvaṃ ca bījāni vividhāni ca / | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 14, 19.2 | 
	| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Kontext | 
	| RRÅ, V.kh., 14, 34.1 | 
	| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 15, 23.1 | 
	| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / | Kontext | 
	| RRÅ, V.kh., 15, 56.2 | 
	| pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt // | Kontext | 
	| RRÅ, V.kh., 15, 73.1 | 
	| pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 85.1 | 
	| asyaiva rasarājasya samāṃśaṃ vyomasattvakam / | Kontext | 
	| RRÅ, V.kh., 15, 115.2 | 
	| dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā // | Kontext | 
	| RRÅ, V.kh., 16, 10.2 | 
	| vyomavatkramayogena rasabandhakaraṃ bhavet // | Kontext | 
	| RRÅ, V.kh., 16, 33.2 | 
	| tato vyomādisatvāni tulyatulyāni tasya vai // | Kontext | 
	| RRÅ, V.kh., 16, 60.2 | 
	| vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // | Kontext | 
	| RRÅ, V.kh., 18, 88.1 | 
	| ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 99.1 | 
	| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Kontext | 
	| RRÅ, V.kh., 18, 102.1 | 
	| tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat / | Kontext | 
	| RRÅ, V.kh., 18, 104.1 | 
	| evaṃ punaḥ punarjāryaṃ vyomasatvāyasaṃ phaṇī / | Kontext | 
	| RRÅ, V.kh., 18, 107.1 | 
	| vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam / | Kontext | 
	| RRÅ, V.kh., 18, 108.1 | 
	| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Kontext | 
	| RRÅ, V.kh., 20, 130.2 | 
	| samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet // | Kontext | 
	| RRÅ, V.kh., 7, 3.2 | 
	| yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // | Kontext | 
	| RRÅ, V.kh., 7, 89.2 | 
	| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Kontext | 
	| RRÅ, V.kh., 9, 53.1 | 
	| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 9, 118.2 | 
	| vakṣyamāṇaprakāreṇa vyomasattvaṃ yathā jaret // | Kontext | 
	| RRS, 11, 83.1 | 
	| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Kontext | 
	| RRS, 2, 2.3 | 
	| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Kontext | 
	| RRS, 2, 10.1 | 
	| caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane / | Kontext | 
	| RRS, 2, 12.1 | 
	| sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ / | Kontext | 
	| RRS, 2, 13.1 | 
	| niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca / | Kontext | 
	| RRS, 2, 49.2 | 
	| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext | 
	| RRS, 5, 41.1 | 
	| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext | 
	| RRS, 5, 163.1 | 
	| vaṃgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam / | Kontext | 
	| RRS, 5, 200.1 | 
	| mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 204.2 | 
	| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Kontext |