| BhPr, 1, 8, 32.1 |
| siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam / | Kontext |
| BhPr, 1, 8, 39.1 |
| purā nihatānāṃ surairyudhi / | Kontext |
| BhPr, 2, 3, 79.1 |
| siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam / | Kontext |
| RArṇ, 11, 161.2 |
| tena śūlena nihato dānavo baladarpitaḥ // | Kontext |
| RājNigh, 13, 217.2 |
| yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Kontext |
| RCūM, 15, 5.2 |
| kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram // | Kontext |