| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext |
| RCūM, 14, 19.1 |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext |
| RCūM, 14, 213.2 |
| ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // | Kontext |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 11.1 |
| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 16, 69.2 |
| pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // | Kontext |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 5, 5.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Kontext |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 64.1 |
| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Kontext |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 6, 123.1 |
| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 45.1 |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext |
| RRÅ, V.kh., 7, 52.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / | Kontext |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Kontext |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Kontext |
| RRÅ, V.kh., 7, 63.2 |
| ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // | Kontext |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Kontext |
| RRÅ, V.kh., 7, 67.2 |
| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 69.2 |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 80.2 |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Kontext |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Kontext |
| RRÅ, V.kh., 8, 3.1 |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Kontext |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 69.1 |
| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 9, 62.1 |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Kontext |
| RRÅ, V.kh., 9, 72.1 |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext |