| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Kontext |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Kontext |
| RCint, 8, 239.1 |
| kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut / | Kontext |
| RCint, 8, 274.1 |
| śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam / | Kontext |
| RCūM, 10, 13.2 |
| sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RCūM, 10, 53.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RCūM, 10, 146.1 |
| mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam / | Kontext |
| RCūM, 11, 84.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext |
| RCūM, 15, 52.2 |
| mandavīryo bhavetsūtastasmādāpyāyanaṃ caret // | Kontext |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Kontext |
| RMañj, 3, 39.1 |
| ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 6, 208.1 |
| vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Kontext |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext |
| RPSudh, 5, 52.2 |
| mandāgnimudarāṇyevam arśāṃsi vividhāni ca // | Kontext |
| RPSudh, 5, 100.2 |
| grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // | Kontext |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Kontext |
| RRÅ, R.kh., 6, 1.2 |
| ahataṃ chedayeddehaṃ mandāgnikrimidāyakam // | Kontext |
| RRÅ, R.kh., 7, 9.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext |
| RRÅ, R.kh., 8, 72.2 |
| pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet // | Kontext |
| RRS, 2, 13.2 |
| sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 3, 61.1 |
| āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam / | Kontext |
| RRS, 3, 95.2 |
| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Kontext |
| ŚdhSaṃh, 2, 12, 64.2 |
| arucau grahaṇīroge kārśye mandānale tathā // | Kontext |
| ŚdhSaṃh, 2, 12, 78.2 |
| nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake // | Kontext |
| ŚdhSaṃh, 2, 12, 286.1 |
| mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Kontext |