| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Kontext | 
	| RArṇ, 6, 3.0 | 
	| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Kontext | 
	| RArṇ, 6, 81.2 | 
	| snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca // | Kontext | 
	| RCūM, 14, 89.1 | 
	| khanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi / | Kontext | 
	| RRÅ, V.kh., 14, 19.1 | 
	| abhāve vyomasattvasya kāntapāṣāṇasattvakam / | Kontext | 
	| RRÅ, V.kh., 16, 2.1 | 
	| bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Kontext | 
	| RRÅ, V.kh., 16, 5.1 | 
	| kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / | Kontext | 
	| RRÅ, V.kh., 17, 45.1 | 
	| gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 7, 25.3 | 
	| mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // | Kontext |