| ÅK, 2, 1, 209.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext | 
	| RArṇ, 15, 64.2 | 
	| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Kontext | 
	| RArṇ, 15, 76.1 | 
	| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Kontext | 
	| RArṇ, 15, 128.3 | 
	| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Kontext | 
	| RArṇ, 17, 42.2 | 
	| amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Kontext | 
	| RArṇ, 8, 63.2 | 
	| candrārkapattralepena śatabhāgena vedhayet // | Kontext | 
	| RCint, 3, 19.2 | 
	| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Kontext | 
	| RCint, 3, 125.1 | 
	| balinā vyūḍhaṃ kevalamarkamapi / | Kontext | 
	| RCint, 3, 149.1 | 
	| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Kontext | 
	| RCint, 3, 177.2 | 
	| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Kontext | 
	| RCint, 8, 58.1 | 
	| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Kontext | 
	| RCūM, 10, 97.1 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Kontext | 
	| RCūM, 14, 9.1 | 
	| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 48.1 | 
	| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Kontext | 
	| RCūM, 14, 122.1 | 
	| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext | 
	| RCūM, 14, 179.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Kontext | 
	| RCūM, 14, 189.1 | 
	| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext | 
	| RCūM, 16, 86.2 | 
	| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Kontext | 
	| RHT, 18, 20.1 | 
	| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Kontext | 
	| RHT, 3, 7.1 | 
	| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Kontext | 
	| RHT, 4, 26.1 | 
	| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext | 
	| RMañj, 2, 55.1 | 
	| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Kontext | 
	| RMañj, 6, 322.1 | 
	| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Kontext | 
	| RPSudh, 4, 114.1 | 
	| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Kontext | 
	| RPSudh, 5, 104.2 | 
	| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Kontext | 
	| RRÅ, V.kh., 14, 53.1 | 
	| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext | 
	| RRÅ, V.kh., 14, 64.1 | 
	| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Kontext | 
	| RRÅ, V.kh., 7, 3.1 | 
	| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Kontext | 
	| RRÅ, V.kh., 7, 124.1 | 
	| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Kontext | 
	| RRÅ, V.kh., 8, 85.1 | 
	| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Kontext | 
	| RRÅ, V.kh., 9, 78.1 | 
	| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Kontext | 
	| RRÅ, V.kh., 9, 91.1 | 
	| athavā madhunāktena candrārkau lepayettataḥ / | Kontext | 
	| RRS, 10, 57.2 | 
	| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Kontext | 
	| RRS, 11, 78.1 | 
	| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Kontext | 
	| RRS, 2, 103.2 | 
	| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Kontext | 
	| RRS, 5, 51.2 | 
	| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Kontext | 
	| RRS, 5, 212.1 | 
	| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Kontext | 
	| RRS, 5, 223.1 | 
	| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext | 
	| RSK, 1, 9.2 | 
	| lohārkāśmajakhalve tu tapte caiva vimardayet // | Kontext | 
	| RSK, 2, 1.1 | 
	| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Kontext | 
	| RSK, 2, 14.1 | 
	| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext | 
	| RSK, 2, 20.1 | 
	| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 52.2 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Kontext |