RAdhy, 1, 77.1 |
rājikālavaṇavahnimūlakai kalāṃśakaiḥ / | Kontext |
RAdhy, 1, 455.2 |
ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Kontext |
RCint, 3, 113.1 |
bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / | Kontext |
RCint, 3, 113.3 |
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
RCūM, 11, 16.1 |
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext |
RCūM, 12, 43.1 |
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
RCūM, 14, 9.2 |
yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
RCūM, 15, 62.1 |
kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Kontext |
RCūM, 5, 6.1 |
utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / | Kontext |
RHT, 16, 5.2 |
karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Kontext |
RHT, 2, 3.1 |
āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Kontext |
RHT, 6, 13.2 |
garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext |
RPSudh, 1, 73.1 |
tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Kontext |
RPSudh, 6, 48.1 |
kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Kontext |
RPSudh, 7, 38.1 |
vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext |
RRÃ…, R.kh., 2, 7.2 |
pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam // | Kontext |
RRÃ…, V.kh., 15, 66.2 |
anena kramayogena jārayettaṃ kalāguṇam // | Kontext |
RRS, 11, 6.2 |
dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
RRS, 2, 19.1 |
kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext |
RRS, 3, 29.1 |
kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext |
RRS, 4, 47.1 |
triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
RRS, 9, 81.1 |
utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |