| RAdhy, 1, 77.1 | 
	| rājikālavaṇavahnimūlakai kalāṃśakaiḥ / | Kontext | 
	| RAdhy, 1, 455.2 | 
	| ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Kontext | 
	| RCint, 3, 113.1 | 
	| bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti / | Kontext | 
	| RCint, 3, 113.3 | 
	| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext | 
	| RCūM, 11, 16.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext | 
	| RCūM, 12, 43.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RCūM, 14, 9.2 | 
	| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext | 
	| RCūM, 15, 62.1 | 
	| kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Kontext | 
	| RCūM, 5, 6.1 | 
	| utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān / | Kontext | 
	| RHT, 16, 5.2 | 
	| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Kontext | 
	| RHT, 2, 3.1 | 
	| āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Kontext | 
	| RHT, 6, 13.2 | 
	| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Kontext | 
	| RPSudh, 1, 73.1 | 
	| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Kontext | 
	| RPSudh, 6, 48.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Kontext | 
	| RPSudh, 7, 38.1 | 
	| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Kontext | 
	| RRÅ, R.kh., 2, 7.2 | 
	| pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam // | Kontext | 
	| RRÅ, V.kh., 15, 66.2 | 
	| anena kramayogena jārayettaṃ kalāguṇam // | Kontext | 
	| RRS, 11, 6.2 | 
	| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext | 
	| RRS, 2, 19.1 | 
	| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext | 
	| RRS, 3, 29.1 | 
	| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Kontext | 
	| RRS, 4, 47.1 | 
	| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext | 
	| RRS, 9, 81.1 | 
	| utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ / | Kontext |