| RCint, 7, 106.2 | 
	| urūvūkasya tailena tataḥ kuryātsucakrikām // | Kontext | 
	| RCūM, 10, 19.1 | 
	| abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext | 
	| RCūM, 14, 53.2 | 
	| vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // | Kontext | 
	| RCūM, 14, 107.2 | 
	| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext | 
	| RCūM, 4, 44.1 | 
	| palaviṃśati nāgasya śuddhasya kṛtacakrikam / | Kontext | 
	| RPSudh, 5, 18.1 | 
	| punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / | Kontext | 
	| RRS, 2, 19.1 | 
	| kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam / | Kontext | 
	| RRS, 5, 119.2 | 
	| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |