| ÅK, 1, 26, 81.1 |
| tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ / | Kontext |
| RArṇ, 12, 353.1 |
| ardhaśulvavidhānena guṭikāmarasundari / | Kontext |
| RArṇ, 13, 31.1 |
| evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / | Kontext |
| RArṇ, 8, 21.3 |
| vaṅgasyāpi vidhānena tālakasya hatasya vā // | Kontext |
| RArṇ, 8, 26.0 |
| anenaiva vidhānena tārābhramapi melayet // | Kontext |
| RCint, 6, 50.2 |
| evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ // | Kontext |
| RCint, 8, 69.2 |
| puṭāni kramaśo dadyātpṛthageṣāṃ vidhānataḥ // | Kontext |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Kontext |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Kontext |
| RCint, 8, 230.1 |
| pūrvoktena vidhānena lauhaiścūrṇīkṛtaiḥ saha / | Kontext |
| RCūM, 10, 20.2 |
| prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ // | Kontext |
| RCūM, 10, 69.2 |
| rasāyanavidhānena jīveccandrārkatārakam // | Kontext |
| RCūM, 10, 106.1 |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / | Kontext |
| RCūM, 11, 83.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RCūM, 15, 29.1 |
| atha nandipradiṣṭena vidhānena prakāśyate / | Kontext |
| RCūM, 16, 21.2 |
| karaṇḍaṃ vāsasāveṣṭya dolāyantravidhānataḥ // | Kontext |
| RCūM, 16, 28.1 |
| mardanoktavidhānena yāmamātraṃ vimardayet / | Kontext |
| RCūM, 16, 28.2 |
| nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext |
| RCūM, 5, 82.2 |
| tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ // | Kontext |
| RHT, 12, 11.1 |
| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / | Kontext |
| RHT, 16, 25.1 |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext |
| RHT, 18, 60.2 |
| avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena // | Kontext |
| RHT, 18, 66.1 |
| etairliptvā kṛṣṇaiḥ patraṃ pūrvoktavidhānena / | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RHT, 2, 1.2 |
| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // | Kontext |
| RHT, 3, 13.1 |
| iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam / | Kontext |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
| RHT, 5, 15.1 |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext |
| RHT, 5, 34.2 |
| svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma // | Kontext |
| RKDh, 1, 1, 41.2 |
| adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // | Kontext |
| RKDh, 1, 1, 152.1 |
| vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ / | Kontext |
| RKDh, 1, 1, 154.2 |
| sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ // | Kontext |
| RMañj, 6, 129.1 |
| śiroroge karṇaroge netraroge vidhānataḥ / | Kontext |
| RPSudh, 1, 20.1 |
| śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / | Kontext |
| RPSudh, 1, 97.1 |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / | Kontext |
| RPSudh, 1, 103.1 |
| dhātuvādavidhānena lohakṛt dehakṛnna hi / | Kontext |
| RPSudh, 1, 139.1 |
| atha vedhavidhānaṃ hi kathayāmi suvistaram / | Kontext |
| RPSudh, 5, 88.2 |
| anenaiva vidhānena tāpyasatvaṃ samāharet // | Kontext |
| RPSudh, 6, 69.1 |
| sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ / | Kontext |
| RRÅ, R.kh., 7, 40.2 |
| pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine // | Kontext |
| RRÅ, R.kh., 8, 45.0 |
| jāyate tadvidhānena sarvarogāpahārakam // | Kontext |
| RRÅ, R.kh., 8, 54.1 |
| anenaiva vidhānena tāmrabhasma bhaveddhruvam / | Kontext |
| RRÅ, V.kh., 1, 39.2 |
| yathoktena vidhānena guruṇā muditātmanā // | Kontext |
| RRS, 11, 115.2 |
| mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Kontext |
| RRS, 2, 20.2 |
| prapuṭet saptavārāṇi pūrvaproktavidhānataḥ / | Kontext |
| RRS, 2, 115.1 |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / | Kontext |
| RRS, 2, 129.2 |
| nānāvidhānayogena sattvaṃ muñcati niścitam // | Kontext |
| RRS, 3, 60.2 |
| rasāyanavidhānena sevitaṃ vatsarāvadhi // | Kontext |
| RRS, 5, 28.2 |
| rasāyanavidhānena sarvarogāpahārakam // | Kontext |
| RRS, 9, 70.2 |
| tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ // | Kontext |