| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| BhPr, 2, 3, 100.2 |
| tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti // | Kontext |
| BhPr, 2, 3, 256.2 |
| māsadvayāttathā cūrṇaṃ labhate hīnavīryatām // | Kontext |
| RAdhy, 1, 337.2 |
| kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet // | Kontext |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Kontext |
| RAdhy, 1, 414.1 |
| śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam / | Kontext |
| RAdhy, 1, 421.2 |
| tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake // | Kontext |
| RArṇ, 11, 92.1 |
| śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / | Kontext |
| RArṇ, 12, 16.1 |
| niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet / | Kontext |
| RArṇ, 12, 19.1 |
| valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / | Kontext |
| RArṇ, 12, 157.0 |
| tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Kontext |
| RArṇ, 14, 58.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 93.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 14, 111.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Kontext |
| RArṇ, 15, 92.1 |
| gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi / | Kontext |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Kontext |
| RArṇ, 16, 31.1 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Kontext |
| RArṇ, 7, 142.1 |
| pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RArṇ, 8, 25.2 |
| cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam / | Kontext |
| RArṇ, 8, 38.1 |
| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Kontext |
| RCint, 3, 163.2 |
| śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet // | Kontext |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext |
| RCint, 8, 161.2 |
| kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta // | Kontext |
| RCint, 8, 248.2 |
| viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam / | Kontext |
| RCūM, 10, 126.1 |
| aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Kontext |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Kontext |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Kontext |
| RMañj, 5, 13.1 |
| tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / | Kontext |
| RMañj, 6, 9.1 |
| svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / | Kontext |
| RRÅ, R.kh., 4, 19.2 |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Kontext |
| RRÅ, V.kh., 12, 2.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / | Kontext |
| RRÅ, V.kh., 13, 34.1 |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Kontext |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext |
| RRÅ, V.kh., 14, 53.2 |
| vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam // | Kontext |
| RRÅ, V.kh., 14, 57.1 |
| abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 58.2 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 20, 120.1 |
| bhūnāgaṃ ṭaṃkaṇaṃ tulyaṃ sūkṣmacūrṇāni kārayet / | Kontext |
| RRÅ, V.kh., 4, 22.2 |
| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Kontext |
| RRÅ, V.kh., 4, 78.2 |
| sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam // | Kontext |
| RRÅ, V.kh., 6, 104.2 |
| sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade // | Kontext |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Kontext |
| RRÅ, V.kh., 7, 84.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Kontext |
| RRÅ, V.kh., 7, 92.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Kontext |
| RRÅ, V.kh., 7, 110.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / | Kontext |
| RRÅ, V.kh., 9, 5.1 |
| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 9, 33.1 |
| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / | Kontext |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Kontext |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| RRS, 5, 125.1 |
| samagandham ayaścūrṇaṃ kumārīvāribhāvitam / | Kontext |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Kontext |
| ŚdhSaṃh, 2, 11, 83.1 |
| evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / | Kontext |