| ÅK, 1, 25, 25.2 |
| ekatrāvartitāste tu candrārkamiti kathyate // | Kontext |
| ÅK, 1, 25, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| ÅK, 1, 25, 80.1 |
| dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate / | Kontext |
| ÅK, 1, 26, 158.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| BhPr, 1, 8, 72.1 |
| pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate / | Kontext |
| BhPr, 1, 8, 109.1 |
| saugandhikaśca kathito balir balaraso'pi ca / | Kontext |
| BhPr, 1, 8, 141.2 |
| dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate // | Kontext |
| BhPr, 1, 8, 194.2 |
| mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // | Kontext |
| BhPr, 2, 3, 27.2 |
| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // | Kontext |
| BhPr, 2, 3, 29.2 |
| kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // | Kontext |
| RArṇ, 10, 32.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Kontext |
| RājNigh, 13, 111.2 |
| pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // | Kontext |
| RājNigh, 13, 123.2 |
| kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // | Kontext |
| RājNigh, 13, 208.2 |
| yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // | Kontext |
| RCint, 7, 14.2 |
| dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // | Kontext |
| RCint, 8, 23.1 |
| candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī / | Kontext |
| RCūM, 14, 28.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RCūM, 4, 27.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RCūM, 4, 37.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RCūM, 4, 109.2 |
| suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate // | Kontext |
| RCūM, 5, 105.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RHT, 4, 21.2 |
| tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
| RHT, 9, 6.2 |
| kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 1, 116.1 |
| dviguṇe triguṇe caiva kathyate 'tra mayā khalu / | Kontext |
| RPSudh, 1, 116.2 |
| caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // | Kontext |
| RPSudh, 1, 145.1 |
| śītībhūte tamuttārya lepavedhaśca kathyate / | Kontext |
| RPSudh, 1, 146.1 |
| vidhyate tena sahasā kṣepavedhaḥ sa kathyate / | Kontext |
| RPSudh, 1, 149.2 |
| tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // | Kontext |
| RPSudh, 10, 10.1 |
| pātinī kathyate saiva vahnimitrā prakīrtitā / | Kontext |
| RPSudh, 10, 11.1 |
| tayā yā racitā mūṣā yogamūṣeti kathyate / | Kontext |
| RPSudh, 10, 12.2 |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext |
| RPSudh, 10, 13.3 |
| kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // | Kontext |
| RPSudh, 10, 15.2 |
| varṇotkarṣe prayoktavyā varṇamūṣeti kathyate // | Kontext |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Kontext |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Kontext |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext |
| RPSudh, 5, 70.1 |
| ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / | Kontext |
| RPSudh, 6, 32.2 |
| rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // | Kontext |
| RPSudh, 6, 33.1 |
| lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / | Kontext |
| RRÅ, V.kh., 11, 36.2 |
| aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // | Kontext |
| RRS, 10, 11.1 |
| tayā yā vihitā mūṣā yogamūṣeti kathyate / | Kontext |
| RRS, 11, 9.2 |
| tadeva kathitaṃ muṣṭiḥ prakuñco bilvamityapi // | Kontext |
| RRS, 11, 66.1 |
| suśodhito rasaḥ samyagāroṭa iti kathyate / | Kontext |
| RRS, 2, 21.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |
| RRS, 5, 23.2 |
| khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam // | Kontext |
| RRS, 8, 24.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RRS, 8, 35.2 |
| niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Kontext |