| RArṇ, 7, 41.1 | 
	| tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam / | Kontext | 
	| RArṇ, 7, 87.2 | 
	| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / | Kontext | 
	| RArṇ, 7, 91.1 | 
	| lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam / | Kontext | 
	| RCūM, 10, 30.2 | 
	| śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam // | Kontext | 
	| RCūM, 11, 36.1 | 
	| kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam / | Kontext | 
	| RCūM, 11, 60.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RCūM, 15, 39.1 | 
	| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Kontext | 
	| RCūM, 15, 40.1 | 
	| saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ / | Kontext | 
	| RPSudh, 6, 5.1 | 
	| kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / | Kontext | 
	| RPSudh, 6, 62.1 | 
	| babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / | Kontext | 
	| RRS, 2, 23.1 | 
	| pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam / | Kontext | 
	| RRS, 2, 126.1 | 
	| sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam / | Kontext | 
	| RRS, 3, 80.1 | 
	| kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam / | Kontext | 
	| RRS, 3, 99.1 | 
	| bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ / | Kontext | 
	| RRS, 3, 165.1 | 
	| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Kontext |