| RArṇ, 7, 119.0 |
| akhilāni ca sattvāni drāvayet tatprabhāvataḥ // | Kontext |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext |
| RCint, 7, 2.0 |
| viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Kontext |
| RCint, 8, 35.2 |
| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Kontext |
| RCint, 8, 183.1 |
| śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt / | Kontext |
| RCūM, 11, 24.2 |
| ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā // | Kontext |
| RCūM, 12, 25.2 |
| nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi // | Kontext |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Kontext |
| RCūM, 16, 42.2 |
| kṣayādyān akhilān rogān duḥsādhyānapi sādhayet // | Kontext |
| RCūM, 16, 53.1 |
| sa pakṣacchinna ityuktaḥ sa mukto'khiladurguṇaiḥ / | Kontext |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RCūM, 9, 30.2 |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Kontext |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Kontext |
| RHT, 5, 54.1 |
| tailena tena vidhinā svinnā piṣṭī bhavedakhilam / | Kontext |
| RMañj, 2, 54.2 |
| tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // | Kontext |
| RPSudh, 3, 9.3 |
| saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā // | Kontext |
| RRÅ, R.kh., 9, 53.2 |
| nighnanti yuktyā hyakhilāmayāni / | Kontext |
| RRÅ, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Kontext |
| RRÅ, V.kh., 14, 106.1 |
| itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam / | Kontext |
| RRÅ, V.kh., 14, 106.2 |
| tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt // | Kontext |
| RRÅ, V.kh., 6, 125.4 |
| dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe // | Kontext |
| RRS, 10, 96.2 |
| durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ // | Kontext |
| RRS, 11, 72.2 |
| sa poṭaḥ parpaṭī saiva bālādyakhilaroganut // | Kontext |
| RRS, 11, 76.1 |
| jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ / | Kontext |
| RRS, 2, 23.3 |
| kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ // | Kontext |
| RRS, 3, 36.2 |
| ghṛṣṭaḥ śamyākamūlena pītaścākhilakuṣṭhahā // | Kontext |
| RRS, 4, 32.2 |
| nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RRS, 5, 109.2 |
| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Kontext |
| RRS, 8, 79.2 |
| bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān // | Kontext |