| ÅK, 1, 26, 231.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| BhPr, 2, 3, 30.1 |
| goṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Kontext |
| RAdhy, 1, 44.2 |
| śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet // | Kontext |
| RAdhy, 1, 225.1 |
| nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam / | Kontext |
| RAdhy, 1, 273.1 |
| kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave / | Kontext |
| RAdhy, 1, 410.2 |
| yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // | Kontext |
| RCūM, 14, 217.2 |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // | Kontext |
| RCūM, 5, 156.1 |
| goṣṭhāntargokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |
| RRS, 10, 58.1 |
| goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam / | Kontext |