| RAdhy, 1, 37.1 |
| kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā / | Kontext |
| RArṇ, 14, 152.2 |
| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Kontext |
| RArṇ, 15, 184.3 |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Kontext |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Kontext |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Kontext |
| RRÅ, R.kh., 2, 19.2 |
| viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ // | Kontext |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Kontext |
| RRÅ, R.kh., 6, 22.2 |
| cāṅgerī maricaṃ caiva balāyāḥ payasā saha // | Kontext |
| RRÅ, V.kh., 10, 10.2 |
| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Kontext |
| RRÅ, V.kh., 10, 47.2 |
| kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // | Kontext |
| RRÅ, V.kh., 10, 49.1 |
| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Kontext |
| RRÅ, V.kh., 13, 70.1 |
| vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam / | Kontext |
| RRÅ, V.kh., 14, 6.1 |
| jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ / | Kontext |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 19, 71.2 |
| ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham / | Kontext |
| RRÅ, V.kh., 2, 21.2 |
| kulatthakodravakvāthahayamūtrasnuhīpayaḥ // | Kontext |
| RRÅ, V.kh., 20, 66.1 |
| raktasnuhīpayobhiśca tāmrapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 20, 68.2 |
| āraktasnukpayobhistanmardayeddivasatrayam // | Kontext |
| RRÅ, V.kh., 5, 32.1 |
| sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / | Kontext |
| RRÅ, V.kh., 7, 11.1 |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Kontext |
| RRÅ, V.kh., 7, 12.3 |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Kontext |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Kontext |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Kontext |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Kontext |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Kontext |
| ŚdhSaṃh, 2, 12, 210.1 |
| jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ / | Kontext |