| ÅK, 1, 25, 50.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| ÅK, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Kontext |
| ÅK, 1, 26, 157.1 |
| dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā / | Kontext |
| RArṇ, 12, 162.3 |
| sabījaṃ sūtakopetam andhamūṣāniveśitam / | Kontext |
| RArṇ, 15, 199.1 |
| pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / | Kontext |
| RArṇ, 4, 31.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Kontext |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Kontext |
| RCūM, 10, 21.2 |
| pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam // | Kontext |
| RCūM, 10, 45.1 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 58.1 |
| bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ / | Kontext |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Kontext |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 50.1 |
| dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame / | Kontext |
| RCūM, 14, 55.1 |
| vilipya sāraghopetasitayā ca trivārakam / | Kontext |
| RCūM, 14, 97.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RCūM, 14, 98.2 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // | Kontext |
| RCūM, 14, 187.1 |
| tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext |
| RCūM, 16, 10.1 |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext |
| RCūM, 16, 19.2 |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Kontext |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext |
| RCūM, 16, 47.2 |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Kontext |
| RCūM, 4, 52.2 |
| tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham // | Kontext |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |
| RCūM, 5, 104.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā / | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RPSudh, 1, 67.1 |
| rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / | Kontext |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Kontext |
| RRS, 10, 10.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Kontext |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Kontext |
| RRS, 2, 26.1 |
| pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam / | Kontext |
| RRS, 2, 34.2 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Kontext |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Kontext |
| RRS, 3, 163.1 |
| luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ / | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 104.1 |
| sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu / | Kontext |
| RRS, 5, 106.1 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / | Kontext |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Kontext |
| RRS, 8, 41.1 |
| tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham / | Kontext |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Kontext |