| ÅK, 1, 25, 96.2 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Kontext |
| ÅK, 1, 26, 118.2 |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Kontext |
| ÅK, 1, 26, 119.1 |
| vitastidvayam koṣṭhyāmāpūrayecchubhām / | Kontext |
| ÅK, 1, 26, 119.2 |
| vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Kontext |
| ÅK, 1, 26, 211.2 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // | Kontext |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Kontext |
| RCūM, 10, 41.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RCūM, 10, 42.1 |
| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext |
| RCūM, 11, 59.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RCūM, 3, 6.1 |
| sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām / | Kontext |
| RCūM, 4, 97.1 |
| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Kontext |
| RCūM, 5, 137.1 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Kontext |
| RCūM, 5, 142.2 |
| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // | Kontext |
| RPSudh, 5, 41.1 |
| paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / | Kontext |
| RRÅ, V.kh., 1, 62.1 |
| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / | Kontext |
| RRÅ, V.kh., 13, 78.2 |
| khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRS, 10, 42.1 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Kontext |
| RRS, 10, 46.1 |
| koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate / | Kontext |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Kontext |
| RRS, 2, 31.2 |
| adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet // | Kontext |
| RRS, 2, 32.1 |
| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext |
| RRS, 3, 98.2 |
| koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā // | Kontext |
| RRS, 7, 5.2 |
| sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām // | Kontext |
| RRS, 8, 79.1 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Kontext |