| BhPr, 1, 8, 186.2 | |
| cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / | Kontext |
| RājNigh, 13, 159.2 | |
| vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // | Kontext |
| RājNigh, 13, 176.2 | |
| sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext |
| RājNigh, 13, 186.2 | |
| dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // | Kontext |
| RCūM, 12, 2.2 | |
| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Kontext |