| BhPr, 2, 3, 140.2 | 
	| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Kontext | 
	| BhPr, 2, 3, 142.1 | 
	| tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam / | Kontext | 
	| RArṇ, 11, 40.1 | 
	| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext | 
	| RArṇ, 15, 85.2 | 
	| tāpayed ravitāpena markaṭīrasasaṃyutam / | Kontext | 
	| RArṇ, 15, 91.2 | 
	| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 17, 129.2 | 
	| āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext | 
	| RCūM, 10, 39.2 | 
	| mardane mardane samyak śoṣayedraviraśmibhiḥ // | Kontext | 
	| RPSudh, 3, 10.2 | 
	| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Kontext | 
	| RPSudh, 3, 28.1 | 
	| upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām / | Kontext | 
	| RPSudh, 3, 61.1 | 
	| rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām / | Kontext | 
	| RPSudh, 6, 85.2 | 
	| ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // | Kontext | 
	| RRĂ…, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext | 
	| RRS, 2, 29.2 | 
	| mardane mardane samyakśoṣayedraviraśmibhiḥ // | Kontext |