| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Kontext |
| BhPr, 2, 3, 62.1 |
| tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam / | Kontext |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Kontext |
| RAdhy, 1, 190.2 |
| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Kontext |
| RArṇ, 14, 127.1 |
| stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / | Kontext |
| RArṇ, 15, 144.1 |
| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet / | Kontext |
| RArṇ, 15, 151.2 |
| andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet // | Kontext |
| RArṇ, 15, 164.2 |
| ete nigalagolābhyāṃ sarvabandhaphalodayāḥ // | Kontext |
| RCint, 3, 50.0 |
| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Kontext |
| RCint, 3, 64.2 |
| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Kontext |
| RCint, 8, 40.2 |
| golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam // | Kontext |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 44.1 |
| bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai / | Kontext |
| RCint, 8, 45.1 |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Kontext |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Kontext |
| RCint, 8, 252.2 |
| yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe // | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 10, 43.1 |
| golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat / | Kontext |
| RCūM, 10, 140.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RCūM, 5, 78.1 |
| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext |
| RCūM, 5, 133.1 |
| sattvapātanagolāṃśca pañca pañca punaḥ punaḥ / | Kontext |
| RMañj, 3, 28.2 |
| matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Kontext |
| RMañj, 6, 154.1 |
| golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / | Kontext |
| RMañj, 6, 160.1 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Kontext |
| RMañj, 6, 236.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RPSudh, 2, 39.2 |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Kontext |
| RPSudh, 2, 45.2 |
| rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // | Kontext |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext |
| RPSudh, 2, 94.2 |
| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Kontext |
| RPSudh, 2, 103.2 |
| niṣecayedekadinaṃ paścād golaṃ tu kārayet // | Kontext |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Kontext |
| RRÅ, R.kh., 4, 2.1 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / | Kontext |
| RRÅ, R.kh., 4, 8.2 |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Kontext |
| RRÅ, R.kh., 5, 11.2 |
| ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // | Kontext |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, R.kh., 8, 26.1 |
| tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 42.2 |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Kontext |
| RRÅ, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Kontext |
| RRÅ, R.kh., 8, 70.1 |
| tadgolaṃ sūraṇasyāntar tu lepayet / | Kontext |
| RRÅ, R.kh., 9, 48.1 |
| yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / | Kontext |
| RRÅ, V.kh., 13, 50.3 |
| tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 16, 28.2 |
| yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // | Kontext |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Kontext |
| RRÅ, V.kh., 16, 67.1 |
| jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / | Kontext |
| RRÅ, V.kh., 16, 78.1 |
| marditaṃ kārayed golaṃ nirmalena ca lepayet / | Kontext |
| RRÅ, V.kh., 16, 87.1 |
| samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / | Kontext |
| RRÅ, V.kh., 16, 100.2 |
| tadgolaṃ nigalenaiva sarvato lepayed ghanam // | Kontext |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 17, 12.1 |
| tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Kontext |
| RRÅ, V.kh., 17, 33.2 |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 27.1 |
| tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat / | Kontext |
| RRÅ, V.kh., 20, 25.2 |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Kontext |
| RRÅ, V.kh., 20, 27.1 |
| tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 28.1 |
| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Kontext |
| RRÅ, V.kh., 20, 37.2 |
| tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram // | Kontext |
| RRÅ, V.kh., 20, 128.2 |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 37.1 |
| secayedaśvamūtreṇa pūrvagole punaḥ kṣipet / | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 40.2 |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 3, 53.1 |
| aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam / | Kontext |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Kontext |
| RRÅ, V.kh., 3, 57.2 |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Kontext |
| RRÅ, V.kh., 4, 39.1 |
| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / | Kontext |
| RRÅ, V.kh., 4, 44.1 |
| vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 20.1 |
| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 23.1 |
| dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 117.2 |
| tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 6, 122.2 |
| dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ // | Kontext |
| RRÅ, V.kh., 7, 5.2 |
| mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| RRÅ, V.kh., 7, 16.3 |
| eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 7, 18.1 |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Kontext |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Kontext |
| RRÅ, V.kh., 7, 44.1 |
| marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / | Kontext |
| RRÅ, V.kh., 7, 84.2 |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Kontext |
| RRÅ, V.kh., 7, 86.1 |
| anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 115.1 |
| jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 117.1 |
| athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / | Kontext |
| RRÅ, V.kh., 8, 34.2 |
| anena veṣṭayed golaṃ tadbahirnigaḍena ca // | Kontext |
| RRÅ, V.kh., 9, 21.2 |
| anena vedhayed golaṃ tadbahirnigalena ca // | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 72.1 |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 9, 73.2 |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Kontext |
| RRÅ, V.kh., 9, 74.2 |
| vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 9, 76.1 |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 9, 82.2 |
| devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet // | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 2, 33.1 |
| golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat / | Kontext |
| RRS, 2, 86.1 |
| vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Kontext |
| RRS, 4, 65.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Kontext |
| RRS, 5, 54.2 |
| tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet // | Kontext |
| RRS, 5, 134.1 |
| yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake / | Kontext |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 31.1 |
| tatkalkena bahirgolaṃ lepayedaṅgulonmitam / | Kontext |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Kontext |
| ŚdhSaṃh, 2, 11, 82.1 |
| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 37.1 |
| taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 51.2 |
| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 90.1 |
| teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet / | Kontext |
| ŚdhSaṃh, 2, 12, 98.1 |
| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 109.2 |
| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 173.1 |
| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Kontext |
| ŚdhSaṃh, 2, 12, 184.2 |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 197.2 |
| evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // | Kontext |
| ŚdhSaṃh, 2, 12, 241.1 |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Kontext |
| ŚdhSaṃh, 2, 12, 242.2 |
| tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet // | Kontext |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Kontext |