| BhPr, 1, 8, 56.2 |
| kiṃcit suvarṇasāhityāt svarṇamākṣikam īritam // | Kontext |
| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Kontext |
| BhPr, 1, 8, 58.1 |
| kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ / | Kontext |
| BhPr, 1, 8, 62.2 |
| kiṃcid rajatasāhityāt tāramākṣikamīritam // | Kontext |
| BhPr, 1, 8, 64.1 |
| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Kontext |
| BhPr, 1, 8, 66.2 |
| tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet // | Kontext |
| BhPr, 1, 8, 67.1 |
| kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat / | Kontext |
| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Kontext |
| BhPr, 1, 8, 151.2 |
| tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate // | Kontext |
| BhPr, 1, 8, 189.2 |
| kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ // | Kontext |
| BhPr, 2, 3, 28.0 |
| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Kontext |
| BhPr, 2, 3, 172.2 |
| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Kontext |
| BhPr, 2, 3, 179.1 |
| kākodumbarikādugdhai rasaṃ kiṃcid vimardayet / | Kontext |
| KaiNigh, 2, 21.2 |
| mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam // | Kontext |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Kontext |
| KaiNigh, 2, 122.2 |
| kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext |
| RAdhy, 1, 2.1 |
| gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana / | Kontext |
| RAdhy, 1, 2.2 |
| kiṃcidapyanubhūyāsau grantho mayā // | Kontext |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Kontext |
| RArṇ, 4, 40.2 |
| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 104.2 |
| taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase // | Kontext |
| RCint, 6, 7.2 |
| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext |
| RCint, 6, 56.2 |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Kontext |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Kontext |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Kontext |
| RCūM, 10, 40.2 |
| kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān // | Kontext |
| RCūM, 12, 22.2 |
| varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Kontext |
| RCūM, 12, 40.0 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // | Kontext |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Kontext |
| RCūM, 14, 107.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| RCūM, 14, 213.1 |
| nistvacāṅkolabījāni kiṃcijjarjaritāni ca / | Kontext |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Kontext |
| RCūM, 16, 81.2 |
| kiṃcid bhavettulyābhrajāritaḥ // | Kontext |
| RPSudh, 1, 115.2 |
| bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // | Kontext |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext |
| RPSudh, 2, 1.2 |
| anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // | Kontext |
| RPSudh, 5, 54.1 |
| kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / | Kontext |
| RPSudh, 5, 106.0 |
| kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // | Kontext |
| RPSudh, 6, 3.2 |
| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Kontext |
| RPSudh, 6, 12.2 |
| kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Kontext |
| RPSudh, 7, 24.1 |
| strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Kontext |
| RRÅ, R.kh., 8, 60.2 |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Kontext |
| RRÅ, R.kh., 8, 101.0 |
| lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham // | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 13, 10.2 |
| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 17, 41.0 |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 17, 41.0 |
| kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat // | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 18, 165.1 |
| kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet / | Kontext |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 82.2 |
| mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRÅ, V.kh., 19, 113.2 |
| kastūrīmadanākārā kiṃcitkāryā prayatnataḥ // | Kontext |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Kontext |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Kontext |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Kontext |
| RRÅ, V.kh., 7, 17.0 |
| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 7, 111.1 |
| drutapāradamadhye tu kiṃcitkarpūrasaṃyutam / | Kontext |
| RRÅ, V.kh., 7, 112.1 |
| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 7, 112.1 |
| karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 140.1 |
| piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet / | Kontext |
| RRÅ, V.kh., 8, 140.2 |
| tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet // | Kontext |
| RRÅ, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Kontext |
| RRS, 10, 41.1 |
| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Kontext |
| RRS, 2, 30.2 |
| kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān // | Kontext |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Kontext |
| RRS, 4, 29.2 |
| vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam // | Kontext |
| RRS, 4, 45.1 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / | Kontext |
| RRS, 5, 119.2 |
| piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Kontext |
| ŚdhSaṃh, 2, 12, 38.2 |
| kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet // | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Kontext |