| RCūM, 10, 42.1 | 
	| koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext | 
	| RCūM, 14, 188.2 | 
	| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext | 
	| RCūM, 14, 189.1 | 
	| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Kontext | 
	| RCūM, 14, 196.1 | 
	| prakṣālya ravakānāśu samādāya prayatnataḥ / | Kontext | 
	| RCūM, 16, 18.1 | 
	| tatsattvaṃ gālayitvā ca vāsasā ravakānvitam / | Kontext | 
	| RPSudh, 5, 42.1 | 
	| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Kontext | 
	| RPSudh, 5, 45.1 | 
	| athābhrasattvaravakān amlavargeṇa pācayet / | Kontext | 
	| RRS, 2, 32.1 | 
	| koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret / | Kontext | 
	| RRS, 5, 222.2 | 
	| ravakān rājikātulyān reṇūn atibharānvitān // | Kontext | 
	| RRS, 5, 223.1 | 
	| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext | 
	| RRS, 5, 223.2 | 
	| prakṣālya ravakānāśu samādāya prayatnataḥ // | Kontext | 
	| RRS, 5, 230.1 | 
	| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Kontext |