| ÅK, 1, 25, 41.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |
| ÅK, 2, 1, 50.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 123.2 |
| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Kontext |
| BhPr, 1, 8, 129.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Kontext |
| RAdhy, 1, 143.1 |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext |
| RArṇ, 17, 90.2 |
| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext |
| RCint, 3, 152.2 |
| yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam // | Kontext |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Kontext |
| RCūM, 10, 98.1 |
| sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam / | Kontext |
| RCūM, 11, 33.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / | Kontext |
| RCūM, 12, 65.2 |
| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Kontext |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RCūM, 14, 138.1 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RCūM, 15, 72.1 |
| mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Kontext |
| RHT, 4, 11.1 |
| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext |
| RPSudh, 5, 81.2 |
| guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // | Kontext |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext |
| RRS, 2, 32.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Kontext |
| RRS, 3, 72.1 |
| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / | Kontext |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RRS, 5, 160.2 |
| svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ / | Kontext |
| RRS, 8, 40.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Kontext |