| RArṇ, 11, 191.1 |
| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Kontext |
| RArṇ, 15, 51.2 |
| strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet // | Kontext |
| RArṇ, 17, 92.2 |
| ṭaṅkaikaṃ kanakarase mardayeddivasatrayam // | Kontext |
| RArṇ, 7, 8.2 |
| sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam // | Kontext |
| RArṇ, 7, 121.1 |
| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / | Kontext |
| RCint, 3, 226.2 |
| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Kontext |
| RCint, 5, 1.1 |
| ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā / | Kontext |
| RCint, 7, 87.2 |
| ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam / | Kontext |
| RCūM, 10, 42.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet // | Kontext |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 89.1 |
| saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / | Kontext |
| RMañj, 6, 122.1 |
| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Kontext |
| RPSudh, 4, 77.2 |
| vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Kontext |
| RRĂ…, R.kh., 6, 8.2 |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Kontext |
| RRS, 2, 32.2 |
| tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca // | Kontext |
| RRS, 2, 94.1 |
| saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / | Kontext |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RRS, 5, 17.1 |
| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / | Kontext |