| BhPr, 1, 8, 32.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 1, 8, 100.2 |
| dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām // | Kontext |
| BhPr, 1, 8, 121.1 |
| tad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram / | Kontext |
| BhPr, 1, 8, 125.1 |
| rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| BhPr, 1, 8, 126.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Kontext |
| BhPr, 2, 3, 72.1 |
| vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau / | Kontext |
| BhPr, 2, 3, 79.2 |
| dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam // | Kontext |
| BhPr, 2, 3, 209.1 |
| pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext |
| BhPr, 2, 3, 218.1 |
| rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva / | Kontext |
| RājNigh, 13, 11.2 |
| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |