| ÅK, 1, 26, 170.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RCūM, 11, 109.2 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 5, 119.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RKDh, 1, 1, 42.2 |
| āhartuṃ gandhakādīnāṃ tailam etat prayujyate // | Kontext |
| RPSudh, 10, 22.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet // | Kontext |
| RRÅ, V.kh., 13, 46.0 |
| chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet // | Kontext |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext |
| RRÅ, V.kh., 16, 14.1 |
| bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / | Kontext |
| RRÅ, V.kh., 3, 77.1 |
| nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet / | Kontext |
| RRÅ, V.kh., 8, 132.1 |
| guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet / | Kontext |
| RRS, 10, 24.2 |
| anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet // | Kontext |
| RRS, 2, 33.2 |
| bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet // | Kontext |
| RRS, 3, 151.0 |
| etasmādāhṛtaḥ sūto jīrṇagandhasamo guṇaiḥ // | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 5, 242.0 |
| kvāthai raktāpāmārgasya vākucītailamāharet // | Kontext |
| RRS, 5, 243.3 |
| dhānyarāśigataṃ paścāduddhṛtya tailamāharet // | Kontext |