| RCūM, 10, 45.1 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 10, 76.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RCūM, 4, 46.2 |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Kontext |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Kontext |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext |
| RRÅ, R.kh., 4, 12.2 |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Kontext |
| RRÅ, R.kh., 8, 18.1 |
| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / | Kontext |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Kontext |
| RRÅ, V.kh., 19, 27.1 |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Kontext |
| RRS, 2, 34.2 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 2, 125.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Kontext |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Kontext |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Kontext |
| RRS, 5, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Kontext |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Kontext |