| ÅK, 1, 25, 79.2 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Kontext |
| BhPr, 2, 3, 75.1 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ / | Kontext |
| RArṇ, 12, 11.2 |
| punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru // | Kontext |
| RArṇ, 12, 131.1 |
| kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / | Kontext |
| RArṇ, 17, 137.1 |
| sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet / | Kontext |
| RArṇ, 6, 46.1 |
| yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet / | Kontext |
| RArṇ, 7, 104.1 |
| nāgena kṣārarājena drāvitaṃ śuddhimicchati / | Kontext |
| RCint, 3, 137.2 |
| drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam // | Kontext |
| RCint, 6, 9.2 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / | Kontext |
| RCūM, 11, 47.2 |
| drāvite tripale tāmre kṣipettālakapoṭṭalīm // | Kontext |
| RCūM, 14, 45.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext |
| RCūM, 14, 134.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RCūM, 4, 80.1 |
| drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Kontext |
| RHT, 13, 7.2 |
| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Kontext |
| RMañj, 3, 3.1 |
| ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / | Kontext |
| RMañj, 5, 17.2 |
| bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // | Kontext |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext |
| RPSudh, 1, 146.2 |
| drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // | Kontext |
| RPSudh, 4, 59.2 |
| tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // | Kontext |
| RPSudh, 5, 123.2 |
| drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // | Kontext |
| RRÅ, R.kh., 8, 33.1 |
| nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati / | Kontext |
| RRÅ, R.kh., 8, 74.2 |
| nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet // | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, V.kh., 10, 2.1 |
| tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ / | Kontext |
| RRÅ, V.kh., 10, 37.1 |
| drāvitaṃ tārabījaṃ tu ekaviṃśativārakam / | Kontext |
| RRÅ, V.kh., 14, 27.2 |
| caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // | Kontext |
| RRÅ, V.kh., 14, 52.2 |
| śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai / | Kontext |
| RRÅ, V.kh., 14, 66.1 |
| tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ / | Kontext |
| RRÅ, V.kh., 15, 2.2 |
| triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman // | Kontext |
| RRÅ, V.kh., 15, 6.1 |
| tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ / | Kontext |
| RRÅ, V.kh., 15, 16.1 |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Kontext |
| RRÅ, V.kh., 15, 17.1 |
| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 22.2 |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Kontext |
| RRÅ, V.kh., 15, 24.2 |
| pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 15, 34.1 |
| ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase / | Kontext |
| RRÅ, V.kh., 15, 38.2 |
| tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet // | Kontext |
| RRÅ, V.kh., 15, 51.1 |
| mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai / | Kontext |
| RRÅ, V.kh., 15, 51.2 |
| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Kontext |
| RRÅ, V.kh., 15, 55.0 |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 63.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Kontext |
| RRÅ, V.kh., 15, 77.2 |
| pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam // | Kontext |
| RRÅ, V.kh., 15, 90.2 |
| drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai // | Kontext |
| RRÅ, V.kh., 15, 98.2 |
| taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Kontext |
| RRÅ, V.kh., 16, 25.1 |
| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / | Kontext |
| RRÅ, V.kh., 16, 54.1 |
| yojayellakṣabhāgena caṃdrārke drāvite tu tam / | Kontext |
| RRÅ, V.kh., 16, 62.1 |
| pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / | Kontext |
| RRÅ, V.kh., 16, 70.2 |
| anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ / | Kontext |
| RRÅ, V.kh., 17, 25.1 |
| mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ / | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 17, 52.1 |
| anena drāvite hemni vāpo deyaḥ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 18, 89.1 |
| drāvayejjārayettadvattāvadrasakasatvakam / | Kontext |
| RRÅ, V.kh., 18, 89.2 |
| pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt // | Kontext |
| RRÅ, V.kh., 18, 90.1 |
| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Kontext |
| RRÅ, V.kh., 19, 74.2 |
| drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 20, 31.1 |
| nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam / | Kontext |
| RRÅ, V.kh., 20, 74.2 |
| tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ // | Kontext |
| RRÅ, V.kh., 3, 106.1 |
| drāvite nāgavaṅge ca pacettadvadviśuddhaye / | Kontext |
| RRÅ, V.kh., 4, 97.1 |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / | Kontext |
| RRÅ, V.kh., 5, 4.2 |
| svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // | Kontext |
| RRÅ, V.kh., 5, 34.2 |
| aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ // | Kontext |
| RRÅ, V.kh., 5, 55.1 |
| drāvayitvā kṣipettaile putrajīvotthite punaḥ / | Kontext |
| RRÅ, V.kh., 6, 14.1 |
| secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 6, 14.2 |
| śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet // | Kontext |
| RRÅ, V.kh., 6, 24.2 |
| drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // | Kontext |
| RRÅ, V.kh., 6, 24.2 |
| drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // | Kontext |
| RRÅ, V.kh., 6, 45.1 |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Kontext |
| RRÅ, V.kh., 6, 48.1 |
| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 6, 48.1 |
| taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 6, 61.1 |
| drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake / | Kontext |
| RRÅ, V.kh., 6, 61.2 |
| ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā // | Kontext |
| RRÅ, V.kh., 6, 99.2 |
| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 7, 59.1 |
| tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / | Kontext |
| RRÅ, V.kh., 7, 99.2 |
| anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // | Kontext |
| RRÅ, V.kh., 7, 104.1 |
| taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 8, 10.2 |
| ādāya drāvayed bhūmau pūrvatailena secayet // | Kontext |
| RRÅ, V.kh., 8, 13.1 |
| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / | Kontext |
| RRÅ, V.kh., 8, 63.1 |
| drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt / | Kontext |
| RRÅ, V.kh., 8, 74.3 |
| athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 96.2 |
| tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // | Kontext |
| RRÅ, V.kh., 8, 104.3 |
| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 106.1 |
| tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / | Kontext |
| RRÅ, V.kh., 8, 111.2 |
| tritayaṃ tu samāvartya tāmrāre drāvite same // | Kontext |
| RRÅ, V.kh., 8, 128.0 |
| tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat // | Kontext |
| RRÅ, V.kh., 8, 133.2 |
| śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ // | Kontext |
| RRÅ, V.kh., 8, 135.2 |
| raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // | Kontext |
| RRÅ, V.kh., 9, 80.1 |
| khoṭatulyaṃ śuddhahema sarvamekatra drāvayet / | Kontext |
| RRÅ, V.kh., 9, 116.2 |
| proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat // | Kontext |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext |
| RRS, 2, 36.1 |
| madhutailavasājyeṣu drāvitaṃ parivāpitam / | Kontext |
| RRS, 3, 24.1 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Kontext |
| RRS, 3, 90.1 |
| drāvite triphale tāmre kṣipettālakapoṭalīm / | Kontext |
| RRS, 5, 49.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Kontext |
| RRS, 5, 156.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| ŚdhSaṃh, 2, 11, 38.1 |
| mṛtpātre drāvite nāge lohadarvyā pracālayet / | Kontext |
| ŚdhSaṃh, 2, 11, 40.2 |
| mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ // | Kontext |