| ÅK, 1, 26, 208.1 |
| bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane / | Kontext |
| RArṇ, 17, 114.2 |
| jāyate kharasattvānāṃ dalānāmapi mārdavam // | Kontext |
| RArṇ, 8, 23.1 |
| saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam / | Kontext |
| RCūM, 10, 47.1 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam / | Kontext |
| RCūM, 12, 41.1 |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Kontext |
| RCūM, 14, 163.1 |
| pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā / | Kontext |
| RCūM, 14, 175.1 |
| yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham / | Kontext |
| RCūM, 5, 133.2 |
| bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // | Kontext |
| RMañj, 3, 63.2 |
| kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // | Kontext |
| RMañj, 3, 102.1 |
| maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / | Kontext |
| RPSudh, 10, 35.0 |
| eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī // | Kontext |
| RRS, 10, 38.2 |
| bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī // | Kontext |
| RRS, 2, 36.2 |
| mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam // | Kontext |
| RRS, 2, 130.1 |
| sattvametatsamādāya kharabhūnāgasattvabhuk / | Kontext |
| RRS, 4, 45.2 |
| kharabhūnāgasattvena viṃśenāvartate dhruvam / | Kontext |