| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RArṇ, 12, 355.1 |
| palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā / | Kontext |
| RArṇ, 7, 35.2 |
| ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // | Kontext |
| RArṇ, 7, 91.2 |
| śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ // | Kontext |
| RCint, 8, 99.1 |
| pathyāsaindhavaśuṇṭhīmāgadhikānāṃ pṛthaksamo bhāgaḥ / | Kontext |
| RCint, 8, 243.2 |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // | Kontext |
| RCūM, 10, 26.1 |
| triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ / | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RMañj, 6, 182.2 |
| pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 184.1 |
| mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / | Kontext |
| RPSudh, 5, 34.2 |
| nīlīguṃjāvarāpathyāmūlakena subhāvayet // | Kontext |
| RRĂ…, V.kh., 3, 14.2 |
| eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā // | Kontext |
| RRS, 2, 40.2 |
| triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ // | Kontext |
| RRS, 2, 155.1 |
| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 167.1 |
| pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Kontext |