| ÅK, 1, 26, 80.1 | 
	|   tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext | 
	| BhPr, 2, 3, 142.2 | 
	|   pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext | 
	| RAdhy, 1, 246.1 | 
	|   aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Kontext | 
	| RArṇ, 1, 26.2 | 
	|   kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext | 
	| RArṇ, 12, 291.3 | 
	|   ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Kontext | 
	| RArṇ, 15, 183.1 | 
	|   nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Kontext | 
	| RājNigh, 13, 13.1 | 
	|   tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RCint, 8, 24.2 | 
	|   māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Kontext | 
	| RCūM, 10, 94.2 | 
	|   mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 10, 101.2 | 
	|   gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RCūM, 14, 94.2 | 
	|   gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RCūM, 5, 81.2 | 
	|   tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext | 
	| RCūM, 9, 5.1 | 
	|   kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / | Kontext | 
	| RHT, 4, 6.2 | 
	|   vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext | 
	| RMañj, 6, 283.1 | 
	|   māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / | Kontext | 
	| RPSudh, 1, 29.2 | 
	|   teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext | 
	| RPSudh, 6, 13.1 | 
	|   śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Kontext | 
	| RPSudh, 6, 64.2 | 
	|   puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Kontext | 
	| RRÅ, V.kh., 12, 29.1 | 
	|   viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Kontext | 
	| RRÅ, V.kh., 14, 30.2 | 
	|   ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 20.1 | 
	|   sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Kontext | 
	| RRS, 2, 41.2 | 
	|   sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Kontext | 
	| RRS, 2, 101.2 | 
	|   mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 108.2 | 
	|   gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RRS, 3, 65.1 | 
	|   nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Kontext | 
	| RRS, 5, 96.2 | 
	|   gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| ŚdhSaṃh, 2, 12, 83.1 | 
	|   mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / | Kontext |