| RArṇ, 6, 101.2 | 
	| veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet // | Kontext | 
	| RArṇ, 6, 122.3 | 
	| puṭapākena taccūrṇaṃ jāyate salilaṃ yathā // | Kontext | 
	| RArṇ, 7, 26.1 | 
	| sārayet puṭapākena capalaṃ girimastake / | Kontext | 
	| RArṇ, 7, 102.2 | 
	| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Kontext | 
	| RArṇ, 7, 149.2 | 
	| mārayet puṭapākena nirutthaṃ bhasma jāyate // | Kontext | 
	| RCint, 4, 42.1 | 
	| puṭapākena taccūrṇaṃ dravate salilaṃ yathā / | Kontext | 
	| RCint, 8, 141.1 | 
	| evaṃ navabhiramībhir pacettu puṭapākam / | Kontext | 
	| RCint, 8, 199.2 | 
	| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Kontext | 
	| RCūM, 10, 27.2 | 
	| evaṃ cecchatavārāṇi puṭapākena sādhitam // | Kontext | 
	| RHT, 18, 14.2 | 
	| karoti puṭapākena hema sindūrasannibham // | Kontext | 
	| RMañj, 5, 4.2 | 
	| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Kontext | 
	| RRÅ, V.kh., 20, 52.2 | 
	| pūrvavatpuṭapākena pārado jāyate mṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 5, 11.2 | 
	| mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Kontext | 
	| RRÅ, V.kh., 5, 15.1 | 
	| lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / | Kontext | 
	| RRÅ, V.kh., 5, 39.1 | 
	| pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / | Kontext | 
	| RRÅ, V.kh., 9, 85.1 | 
	| pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet / | Kontext | 
	| RRS, 2, 42.1 | 
	| evaṃ cecchatavārāṇi puṭapākena sādhitam / | Kontext |