| BhPr, 2, 3, 214.2 |
| ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet // | Kontext |
| RCint, 4, 23.3 |
| svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet // | Kontext |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Kontext |
| RCūM, 10, 28.3 |
| tattadrogaharair yogaiḥ sarvaroganikṛntanam // | Kontext |
| RCūM, 10, 147.2 |
| tattadaucityayogena prayuktairanupānakaiḥ / | Kontext |
| RCūM, 11, 25.2 |
| dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān // | Kontext |
| RCūM, 14, 94.2 |
| gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext |
| RMañj, 2, 62.1 |
| yasya rogasya yo yogastenaiva saha yojayet / | Kontext |
| RPSudh, 1, 12.2 |
| vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // | Kontext |
| RPSudh, 6, 47.2 |
| dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / | Kontext |
| RRÅ, R.kh., 5, 6.2 |
| tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 5, 8.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 6, 2.1 |
| kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane / | Kontext |
| RRÅ, R.kh., 7, 5.2 |
| evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 7, 13.2 |
| dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 8, 24.2 |
| nirutthaṃ jāyate bhasma tattadyogeṣu yojayet // | Kontext |
| RRÅ, R.kh., 9, 25.1 |
| ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / | Kontext |
| RRS, 10, 18.2 |
| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext |
| RRS, 11, 73.2 |
| kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ // | Kontext |
| RRS, 2, 44.2 |
| tattadrogaharairyogaiḥ sarvarogaharaṃ param // | Kontext |
| RRS, 2, 51.2 |
| jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān // | Kontext |
| RRS, 3, 41.2 |
| amunā kramayogena vinaśyatyativegataḥ / | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |