| RArṇ, 7, 44.1 |
| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / | Kontext |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext |
| RCūM, 10, 78.1 |
| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Kontext |
| RCūM, 4, 63.2 |
| palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca // | Kontext |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext |
| RRĂ…, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Kontext |
| RRS, 2, 45.1 |
| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / | Kontext |
| RRS, 2, 129.1 |
| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Kontext |