| ÅK, 1, 26, 168.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| RAdhy, 1, 130.2 |
| atha ha carati kṣipraṃ kṣaṇādeva nibadhyate // | Kontext |
| RAdhy, 1, 174.2 |
| kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat // | Kontext |
| RAdhy, 1, 191.2 |
| svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt // | Kontext |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Kontext |
| RArṇ, 11, 27.2 |
| pūrvābhiṣavayogena sūtakaścarati kṣaṇāt // | Kontext |
| RArṇ, 11, 40.1 |
| tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 82.1 |
| eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt / | Kontext |
| RArṇ, 11, 149.1 |
| agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Kontext |
| RArṇ, 11, 160.1 |
| tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam / | Kontext |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Kontext |
| RArṇ, 12, 3.2 |
| tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Kontext |
| RArṇ, 12, 36.2 |
| narasārarasenaiva kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 12, 81.2 |
| aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt // | Kontext |
| RArṇ, 12, 89.2 |
| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Kontext |
| RArṇ, 12, 111.2 |
| mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt // | Kontext |
| RArṇ, 12, 135.2 |
| kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt // | Kontext |
| RArṇ, 12, 136.2 |
| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 138.2 |
| sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt // | Kontext |
| RArṇ, 12, 150.2 |
| prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī // | Kontext |
| RArṇ, 12, 154.2 |
| sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt // | Kontext |
| RArṇ, 12, 182.2 |
| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 12, 195.1 |
| pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Kontext |
| RArṇ, 12, 257.1 |
| antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet / | Kontext |
| RArṇ, 12, 267.1 |
| śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu / | Kontext |
| RArṇ, 12, 278.1 |
| kānicit kṣaṇavedhīni dinavedhīni kānicit / | Kontext |
| RArṇ, 12, 282.2 |
| tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe / | Kontext |
| RArṇ, 12, 284.3 |
| dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam // | Kontext |
| RArṇ, 12, 285.0 |
| vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam // | Kontext |
| RArṇ, 12, 344.1 |
| tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam / | Kontext |
| RArṇ, 13, 21.3 |
| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Kontext |
| RArṇ, 14, 58.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 62.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 67.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Kontext |
| RArṇ, 14, 71.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 77.3 |
| mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 82.2 |
| mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 84.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 96.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 99.1 |
| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext |
| RArṇ, 14, 99.2 |
| mardayettaptakhallena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 101.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 103.1 |
| taptakhalle tu saṃmardya golako bhavati kṣaṇāt / | Kontext |
| RArṇ, 14, 107.1 |
| mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt / | Kontext |
| RArṇ, 14, 108.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 109.2 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 114.0 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 119.1 |
| tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Kontext |
| RArṇ, 14, 131.2 |
| raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 14, 133.0 |
| mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt // | Kontext |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Kontext |
| RArṇ, 14, 158.2 |
| andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 60.2 |
| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Kontext |
| RArṇ, 15, 83.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 15, 85.3 |
| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 91.2 |
| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext |
| RArṇ, 15, 102.3 |
| mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // | Kontext |
| RArṇ, 15, 114.3 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 15, 124.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 15.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Kontext |
| RArṇ, 16, 19.2 |
| prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Kontext |
| RArṇ, 16, 30.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 41.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 16, 56.3 |
| andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt // | Kontext |
| RArṇ, 16, 70.2 |
| mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // | Kontext |
| RArṇ, 16, 74.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 16, 75.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Kontext |
| RArṇ, 17, 77.0 |
| mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt // | Kontext |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext |
| RArṇ, 6, 88.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 90.3 |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 95.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 105.2 |
| nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt // | Kontext |
| RArṇ, 6, 115.2 |
| puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 116.1 |
| sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt / | Kontext |
| RArṇ, 7, 146.2 |
| tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Kontext |
| RArṇ, 8, 27.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 28.2 |
| guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Kontext |
| RArṇ, 8, 38.2 |
| andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt // | Kontext |
| RCint, 3, 56.2 |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Kontext |
| RCint, 3, 58.2 |
| kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt // | Kontext |
| RCint, 3, 65.2 |
| svarṇādisarvalohāni sattvāni grasate kṣaṇāt // | Kontext |
| RCint, 3, 102.2 |
| tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt // | Kontext |
| RCint, 7, 73.2 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ // | Kontext |
| RCint, 8, 152.1 |
| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Kontext |
| RCint, 8, 176.2 |
| tatkṣaṇavināśahetūn maithunakopaśramān dūre // | Kontext |
| RCūM, 11, 76.1 |
| nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ / | Kontext |
| RCūM, 14, 98.2 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam // | Kontext |
| RCūM, 16, 23.2 |
| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext |
| RCūM, 16, 93.1 |
| dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena / | Kontext |
| RCūM, 5, 117.2 |
| kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate // | Kontext |
| RHT, 3, 25.2 |
| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // | Kontext |
| RHT, 7, 6.1 |
| tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn / | Kontext |
| RHT, 8, 5.1 |
| krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ / | Kontext |
| RMañj, 4, 31.1 |
| deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Kontext |
| RMañj, 5, 15.1 |
| hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / | Kontext |
| RMañj, 6, 174.0 |
| gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Kontext |
| RPSudh, 1, 137.1 |
| anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / | Kontext |
| RPSudh, 2, 55.1 |
| tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / | Kontext |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext |
| RPSudh, 6, 61.1 |
| kṣaṇādāmajvaraṃ hanti jāte sati virecane / | Kontext |
| RRÅ, R.kh., 6, 43.1 |
| yojayedanupānairvā tattadrogaharaṃ kṣaṇāt / | Kontext |
| RRÅ, R.kh., 8, 11.2 |
| hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ // | Kontext |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext |
| RRÅ, V.kh., 1, 32.1 |
| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / | Kontext |
| RRÅ, V.kh., 10, 58.0 |
| tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 12, 74.0 |
| saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 12, 81.1 |
| mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 85.3 |
| anena pūrvavallepāddhemābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 93.1 |
| milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt / | Kontext |
| RRÅ, V.kh., 13, 94.2 |
| aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 13, 98.2 |
| pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 15, 12.2 |
| mucyate yatra yatraiva tattad dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 6.2 |
| madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet / | Kontext |
| RRÅ, V.kh., 19, 23.2 |
| prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi // | Kontext |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Kontext |
| RRÅ, V.kh., 19, 83.2 |
| kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet / | Kontext |
| RRÅ, V.kh., 19, 88.1 |
| mardayenmṛṇmaye pātre hastena kṣaṇamātrakam / | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 20, 115.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÅ, V.kh., 20, 142.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Kontext |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 74.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Kontext |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Kontext |
| RRÅ, V.kh., 9, 22.2 |
| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Kontext |
| RRS, 10, 22.2 |
| kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate // | Kontext |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext |
| RRS, 2, 45.2 |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Kontext |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext |
| RRS, 2, 130.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet // | Kontext |
| RRS, 3, 123.2 |
| nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ // | Kontext |
| RRS, 5, 106.1 |
| yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam / | Kontext |
| ŚdhSaṃh, 2, 11, 91.1 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 21.1 |
| mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt / | Kontext |
| ŚdhSaṃh, 2, 12, 66.1 |
| mañce kṣaṇaikamuttānaḥ śayītānupadhānake / | Kontext |