| RCūM, 10, 50.2 |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam // | Kontext |
| RCūM, 14, 104.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram // | Kontext |
| RCūM, 4, 83.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Kontext |
| RMañj, 4, 33.1 |
| tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / | Kontext |
| RPSudh, 4, 72.2 |
| peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // | Kontext |
| RPSudh, 5, 49.2 |
| peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // | Kontext |
| RRS, 2, 48.1 |
| bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam / | Kontext |
| RRS, 5, 113.2 |
| puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet // | Kontext |